SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ ४७४ पाणिनीय-अष्टाध्यायी प्रवचनम् सर्वानुदात्तप्रतिषेधः (४५) चाहलोप एवेत्यवधारणम् । ६२ । प०वि०-च- अहलोपे ७ ।१ एव अव्ययपदम् इति अव्ययपदम्, अवधारणम् १ ।१ । सo - चश्च अहश्च तौ चाहौ तयोश्चाहयोर्लोप इति चाहलोप:, तस्मिन्-चाहलोपे (इतरेतरयोगद्वन्द्वगर्भितषष्ठीतत्पुरुष: ) । अनु०-पदस्य, पदात्, अनुदात्तम्, सर्वम्, अपादादौ, तिङ् न, प्रथमेति चानुवर्तते । अन्वयः-अपादादौ पदाच्चाहलोपे प्रथमा तिङ् सर्वानुदात्ता न एवेत्यवधारणम् । अर्थ:- अपादादौ वर्तमाना पदात् परा चलोपेऽहलोपे च सति प्रथमा तिविभक्ति: सर्वानुदात्ता न भवति, एवेत्येतच्चेदवधारणार्थं प्रयुज्यते । क्व चाऽस्य लोपः ? यत्रार्थो गम्यते न च प्रयुज्यते, तत्राऽस्य लोपो भवति। तत्र च शब्दः समुच्चयार्थः, अहशब्दश्च केवलार्थो भवति । समानकर्तृके चलोप:, नानाकर्तृके चाहलोपो वेदितव्यः । उदा०- (चलोपः ) देवदत्त एव ग्रामं गच्छेतु स देवदत्त एवारण्यं गच्छतु। देवदत्तो ग्रामं चारण्यं च गच्छत्वित्यर्थः । (अहलोप: ) देवदत्त एव ग्रामं गच्छेतु, यज्ञदत्त एवारण्यं गच्छतु । ग्रामं केवलम्, अरण्यं केवलं गच्छत्विर्थः । आर्यभाषा: अर्थ- (अपादादौ) ऋचा आदि के पाद के आदि में अविद्यमान (पदात्) पद से परवर्ती ( चाहलोपे) च और अह शब्द का लोप होने पर (प्रथमा) प्रथमा ( तिङ् ) तिङ् - विभक्ति (सर्वानुदात्ता) सर्वानुदात्त (न) नहीं होती है यदि वहां (एव) एव (इति) यह शब्द (अवधारणम् ) निश्चय अर्थ के लिये प्रयोग किया गया हो। च और अह शब्द का कहां लोप होता है ? जहां इनका अर्थ समझा जाता है किन्तु इनका वहां प्रयोग नहीं किया जाता वहां इनका लोप होता है। वहां 'च' शब्द समुच्चयार्थक और 'अह' शब्द केवलार्थक होता है। समानकर्तृक वाक्य में 'च' का लोप और नानाकर्तृक वाक्य में 'अह' का लोप होता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy