SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य प्रथमः पादः ४६१ अनु०-पदस्य, पदात्, अनुदात्तम्, सर्वम्, अपादादौ, युक्तम्, अपूर्वमिति चानुवर्तते । अन्वयः-अपादादौ पदाद् अपूर्वाभ्याम् आहो- उताहोभ्यां युक्तं च अनन्तरं तिङ् पदं सर्वमनुदात्तं न । अर्थ :- अपादादौ वर्तमानं पदात् परं अविद्यमानपूर्वाभ्याम् आहो- उताहोभ्यां च युक्तम् अनन्तरम् = व्यवधानरहितं तिङन्तं पदं सर्वमनुदात्तं न भवति । उदा०- (आहो) आहो भुङ्क्ते । आहो पठेति । ( उताहो) उताहो भुङ्क्ते । उताहो पठेति। | आर्यभाषाः अर्थ- (अपादादौ) ऋचा आदि के पाद के आदि में अविद्यमान (पदात्) पद से परवर्ती (आहो- उताहोभ्याम् ) आहो, उताहो इन शब्दों से (युक्तम् ) संयुक्त (च) भी (अनन्तरम्) व्यवधान से रहित ( तिङ् ) तिङन्त ( पदम् ) पद (सर्वमनुदात्तम्) सर्वानुदात (न) नहीं होता है। उदा०- -(आहो) आहो भुङ्क्ते । अथवा वह भोजन करता है । आहो पठेति । अथवा वह पढ़ता है। (उताहो) उताहो भुङ्क्ते । अथवा वह भोजन करता है । उताहो पठेति । अथवा वह पढ़ता है। सिद्धि-आहो भुङ्क्ते । यहां ऋचा आदि के पाद के आदि में अविद्यमान, आहो पद से परवर्ती, अविद्यमानपूर्वी आहो निपात से संयुक्त, अनन्तर = व्यवधानरहित तिङन्त 'भुङ्क्ते' पद को इस सूत्र से सर्वानुदात्त का प्रतिषेध होता है। ऐसे ही- आहो पठेति आदि । सर्वानुदात्तविकल्पः (३३) शेषे विभाषा । ५० । प०वि० - शेषे ७ । १ विभाषा १ । १ । अनु०-पदस्य, पदात्, अनुदात्तम्, सर्वम्, अपादादौ, तिङ् न, युक्तम्, अपूर्वम्, आहो, उताहो, अनन्तरमिति चानुवर्तते । अन्वयः-अपादादौ पदाद् अपूर्वाभ्याम् आहो- उताहोभ्यां युक्तं शेषे तिङ् पदं सर्वमनुदात्तं न । अर्थ:- अपादादौ वर्तमानं पदात् परम् अविद्यमानपूर्वाभ्याम् आहोउताहोभ्यां युक्तं शेषे विषये तिङन्तं पदं विकल्पेन सर्वमनुदात्तं न भवति । उदा०- ( आहो ) आहो देवदत्तः पच॑ति । आहो देवदत्तः पचति । ( उताहो) उताहो देवदत्तः पठति । उताहो देवदत्तः पठति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy