SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ४५८ सर्वानुदात्तविकल्पः पाणिनीय-अष्टाध्यायी-प्रवचनम् (२६) एहिमन्ये प्रहासे लृट् । ४६ । प०वि० - एहिमन्ये १ । १ प्रहासे ७ । १ लृट् १ । १ । सo - एहिश्च मन्येश्च एतयोः समाहारः - एहिमन्ये ( समाहारद्वन्द्व : ) । अनु०-पदस्य, पदात्, अनुदात्तम्, सर्वम्, अपादादौ, तिङ् न, युक्तमिति चानुवर्तते । अन्वयः-अपादादौ पदात् एहिमन्ये युक्तं लृट् तिङ् पदं प्रहासे सर्वमनुदात्तं न । अर्थ:-अपादादौ वर्तमानं पदात् परं एहिमन्ये इत्यनेन युक्तं लृडन्तं तिङन्तं पदं प्रहासे गम्यमाने सर्वमनुदात्तं न भवति । उदा०-कश्चित् कञ्चित् प्रहसन् प्राह - एहि त्वं मन्येऽहम् ओदनं भोक्ष्यसे, नहि भोक्ष्यसे, भुक्तः सोऽतिथिभिः । एहि त्वं मन्येऽहं रथेन यास्यसि, नहि यास्यसि यातस्तेन ते पिता । आर्यभाषाः अर्थ- (अपादादौ) ऋचा आदि के पाद के आदि में अविद्यमान (पदात्) पद से परवर्ती (एहिमन्ये) एहि - मन्ये शब्दों से ( युक्तम्) संयुक्त (लृट्) लृट् प्रत्ययान्त (तिङ्) तिङन्त (पदम् ) पद (प्रहासे) परिहास अर्थ में (सर्वमनुदात्तम्) सर्वानुदात्त (न) नहीं होता है। उदा०-कोई किसी का परिहास करता हुआ कहता है- एहि त्वं मन्येऽहम् ओदनं भोक्ष्यसे, नहि भोक्ष्यसे, भुक्तः सोऽतिथिभि: । आओ मित्र ! तू समझता है कि मैं चावल खाऊंगा, तू चावल नहीं खायेगा, उसे तो अतिथि लोग खा गये । एहि त्वं मन्येऽहं रथेन या॒स्यसि, नहि यास्यसि यातस्तेन ते पिता । आओ मित्र ! तू समझता है कि मैं रथ से जाऊंगा, तू रथ से नहीं जायेगा, उससे तो तुम्हारे पिताजी चले गये। सिद्धि - एहि त्वं मन्येऽहमोदनं भोक्ष्यसे । यहां ऋचा आदि के पाद के आदि में अविद्यमान, ओदन पद से परवर्ती, 'एहिमन्ये' से संयुक्त लृट्-प्रत्ययान्त, तिङन्त 'भोक्ष्यसे' पद को प्रहास अर्थ में सर्वानुदात्त का प्रतिषेध होता है । पश्चात् पूर्ववत् यथाप्राप्त स्वर होता है । ऐसे ही - एहि त्वं मन्येऽहं रथेन यास्यसि, नहि यास्यसि यातस्तेन ते पिता । यहां 'प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च' (४ |१|१०६ ) से युष्मद्-शब्द उपपद होने पर मन्यति - धातु से उत्तमपुरुष और एकवचन होता है और मन्य - उपपद 'भुज्' धातु से मध्यमपुरुष होता है । मध्यमपुरुष और उत्तमपुरुष की प्राप्ति में प्रहास में उत्तमपुरुष और मध्यमपुरुष किया जाता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy