SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ ४५४ पाणिनीय-अष्टाध्यायी-प्रवचनम् अनु०-पदस्य, पदात्, अनुदात्तम्, सर्वम्, अपादादौ, तिङ्, न, निपातै:, युक्तम्, अहो इति चानुवर्तते। अन्वय:-अपादादौ पदाद् निपातेन अहो युक्तं तिङ् पदं शेषे विभाषा सर्वमनुदात्तं न। अर्थ:-अपादादौ वर्तमानं पदात् परं निपातेनाऽहो इत्यनेन युक्तं तिङन्तं पदं शेषे विषये विकल्पेन सर्वमनुदात्तं न भवति । उदा०-कटमहो करिष्यसि। कटमहो करिष्यसि । मम गेहमहो एष्यसि । मम गेहमहो एष्यसि । यदन्यत् पूजाया: स शेषो वेदितव्यः । आर्यभाषा: अर्थ-(अपादादौ) ऋचा आदि के पाद के आदि में अविद्यमान (पदात्) पद से परवर्ती (निपातेन) निपात-संज्ञक (अहो) अहो इस शब्द से (युक्तम् संयुक्त (तिङ्) तिडन्त (पदम्) पद (शेषे) शेष अर्थात् पूजा से भिन्न विषय में (विभाषा) विकल्प से (सर्वमनुदात्तम्) सर्वानुदात्त (न) नहीं होता है। उदा०-कटमहो करिष्यसि । कटमहो करिष्यसि । आश्चर्य है कि तू चटाई बनावेगा। मम गेहमहो एष्यसि । मम गेहमहो एष्यसि । आश्चर्य है कि तू मेरे घर जायेगा। यह निन्दावचन है, पूजावचन नहीं। पूजा अर्थ से भिन्न जो निन्दा अर्थ है वह शेष है। सिद्धि-कटमहो करिष्यसि । यहां ऋचा आदि के पाद के आदि में अविद्यमान, 'अहो' इस पद से परवर्ती तथा इससे संयुक्त करिष्यसि' यह तिङन्त पद शेष अर्थात् पूजा अर्थ से भिन्न, निन्दा अर्थ में इस सूत्र से सर्वानुदात्त नहीं होता है विकल्प पक्ष में सर्वानुदात्त है-कटमहो करिष्यसि । ऐसे ही-मम गेहमहो एष्यसि । मम गेहमहो एष्यसि । सर्वानुदात्तविकल्पः (२५) पुरा च परीप्सायाम्।४२। प०वि०-पुरा अव्ययपदम्, च अव्ययपदम्, परीप्सायाम् ७१। अनु०-पदस्य, पदात्, अनुदात्तम्, सर्वम्, अपादादौ, तिङ्, न, निपातै:, युक्तम्, विभाषेति चानुवर्तते।। __ अन्वय:-अपादादौ पदाद् निपातेन पुरा च युक्तं तिङ् पदं परीप्सायां विभाषा सर्वमनुदात्तं न। अर्थ:-अपादादौ वर्तमानं पदात् परं निपातेन पुरा इत्यनेन च युक्तं तिङन्तं पदं परीप्सायामर्थे विकल्पेन सर्वमनुदात्तं न भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy