SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य प्रथमः पादः ४४७ अन्वयः- अपादादौ पदात् प्रातिलोम्ये हि निपातेन युक्तं तिङ् पदं सर्वमनुदात्तं न । अर्थ :- अपादादौ वर्तमानं पदात् परमप्रातिलोम्ये गम्यमाने हि इत्यनेन निपातेन युक्तं तिङन्तं पदं सर्वमनुदात्तं न भवति । उदा०-स हि त्वं कुरु। स हि त्वं पच॑ । स हि त्वं पठे । आर्यभाषाः अर्थ- (अपादादौ) ऋचा आदि के पाद के आदि में अविद्यमान (पदात्) पद से परवर्ती (अप्रातिलोम्ये) अनुकूलता अर्थ की अभिव्यक्ति (हि) हि इस (निपातेन) निपात- संज्ञक शब्द से (च) भी (युक्तम्) संयुक्त ( तिङ) तिङन्त (पदम् ) पद (सर्वमनुदात्तम् ) सर्वानुदात्त (न) नहीं होता है। उदा०-स हि त्वं कुरु । वह (देवदत्त) तू ही कर । स हि त्वं पर्च । वह (यज्ञदत्त) तू ही पका । स हि त्वं पठे । वह (ब्रह्मदत्त ) तू ही पढ़ । सिद्धि-स हि त्वं कुरु। यहां ऋचा आदि के पाद के आदि में अविद्यमान, ‘त्वम्' इस पद से परवर्ती, अप्रातिलोम्य (अनुकूलता) अर्थ की अभिव्यक्ति में 'हि' इस निपात से संयुक्त तिङन्त ‘कुरु' पद को इस सूत्र से सर्वानुदात्त का प्रतिषेध होता है। अतः पूर्ववत् प्रत्ययस्वर से अन्तोदात्त होता है। ऐसे ही स हि त्वं पच॑ । स हि त्वं पठे । सर्वानुदात्तप्रतिषेधः- (१८) छन्दस्यनेकमपि साकाङ्क्षम् ॥३५ । प०वि०- छन्दसि ७ । १ अनेकम् १ । १ साकाङ्क्षम् १ ।१ । स०-न एकमिति अनेकम् (नञ्तत्पुरुषः) । सहाऽऽकाङ्क्षया वर्तते इति साकाङ्क्षम् (बहुव्रीहिः ) । अपि अव्ययपदम्, अनु०-पदस्य, पदात्, अनुदात्तम्, सर्वम्, अपादादौ, तिङ् न, निपातैः, युक्तम्, निपातै:, हीति चानुवर्तते । अन्वयः-छन्दसि अपादादौ पदात् हि निपातेन युक्तम् अनेकमपि साकाङ्क्ष तिङ् पदं सर्वमनुदात्तं न । अर्थ:- छन्दसि विषयेऽपादादौ वर्तमानं पदात् परं हीत्यनेन निपातेन युक्तमनेकमपि साकाङ्क्ष तिङन्तं पदं सर्वमनुदात्तं न भवति । अनेकमपि कदाचिदेकं कदाचिदनेकमित्यर्थः । I Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy