SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ उक्तादेशप्रतिषेधः (७) न चवाहाहैवयुक्ते । २४ । प०वि०-न अव्ययपदम् च-वा- अह एवयुक्ते ७ । १ । स०-चश्च वाश्च हश्च अहश्च एवश्च ते चवाहाहैवा:, तैश्चवाहाहैवैर्युक्तमिति चवाहाहैवयुक्तम्, तस्मिन् - चवाहाहैवयुक्ते ( इतरेतरयोगद्वन्द्वगर्भिततृतीयातत्पुरुषः) । अनु०-पदस्य, पदात्, युष्मदस्मदोः, षष्ठीचतुर्थीद्वितीयास्थयो: वान्नावौ, अपादादाविति चानुवर्तते । (युष्मद्) (१) षष्ठी अन्वयः-अपादादौ पदाच्चवाहाहैवयुक्तयोः षष्ठीचतुर्थीद्वितीयास्थयोर्युष्मदस्मदोः पदयोर्न । अर्थ:-अपादादौ वर्तमानयोः पदात् परयोश्चवाहाहैवयुक्तयोः षष्ठी - चतुर्थीद्वितीयास्थयोर्युष्मदस्मदो: पदयोः स्थाने पूर्वोक्ता वाम्नावादय आदेशा न भवन्ति । उदाहरणम् स्थानी योग: भाषार्थ: चतुर्थी द्वितीया (२) षष्ठी 22 अष्टमाध्यायस्य प्रथमः पादः 11 वा Jain Education International उदाहरणम् ग्रामस्तव च स्वम् ग्रामो युवयोश्च स्वम् ग्रामो युष्माकं च स्वम् ग्रामस्तुभ्यं च दीयते ग्रामो युवाभ्यां च दीयते ग्रामो युष्मभ्यं च दीयते ग्रामस्त्वा च पश्यति ग्रामो युवां च पश्यति ग्रामो युष्माँश्च पश्यति ४३३ ग्रामस्तव वा स्वम् ग्रामो युवयोर्वा स्वम् ग्रामो युष्माकं वा स्वम् ग्राम तेरी भी सम्पत्ति है । ग्राम तुम दोनों की भी सम्पत्ति है । ग्राम तुम सब की भी सम्पत्ति है। ग्राम तेरे लिये भी दिया जाता है । ग्राम तुम दोनों के लिये भी दिया जाता है। ग्राम तुम सब के लिये भी दिया जाता है। ग्राम तुझको भी देखता है। ग्राम तुम दोनों को भी देखता है। ग्राम तुम सब को भी देखता है । ग्राम तेरी सम्पत्ति के समान 1 ग्राम तुम दोनों की सम्पत्ति के समान है। ग्राम तुम सब की सम्पत्ति के समान है। For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy