SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ ४२१ अष्टमाध्यायस्य प्रथमः पादः द्विवचन बहुव्रीहिवद्भावश्च (१०) आबाधे च!१०॥ प०वि०-आबाधे ७।१ च अव्ययपदम्। अनु०-द्वे बहुव्रीहिवदिति चानुवर्तते। अन्वय:-आबाधे च शब्दस्य द्वे, बहुव्रीहिवत्। अर्थ:-आबाधेऽर्थे च वर्तमानस्य शब्दस्य द्वे भवतः, बहुव्रीहिवच्चास्य कार्यं भवति। उदा०-गतर्गत: । नष्टनष्ट: । पतितपतित: । गतर्गता । नष्टनष्टा । पतितपतिता। आर्यभाषा: अर्थ-(आबाधे) पीडा अर्थ में विद्यमान शब्द को (द्वे) द्विवचन होता है और इसे (बहुव्रीहिवत्) बहुव्रीहि समास के समान कार्य होता है। उदा०-गतर्गतः । कोई व्यक्ति अपने प्रिय के चले जाने पर आबाधित (पीडित) हुआ वियोग में कहता है कि-वह चला गया। नष्टनष्ट: । वह अदृष्ट होगया। पतितपतित: । वह गिर गया। गतर्गता। वह चली गई। नष्टनेष्टा । वह अदृष्ट होगई। पतितपतिता। वह गिर गई। सिद्धि- 'गतगत:' आदि पदों की सिद्धियां पूर्ववत् हैं। कर्मधारयवद्भावः (११) कर्मधारयवदुत्तरेषु।११। प०पि०-कर्मधारयवत् अव्ययपदम्, उत्तरेषु ७१३ । तद्धितवृत्ति:-कर्मधारस्येव कर्मधारयवत् । 'तत्र तस्येव' (५।१।११६) इति षष्ठ्यर्थे वति: प्रत्ययः । अनु०-द्वे इत्यनुवर्तते। अन्वय:-उत्तरेषु द्विर्वचनेषु कर्मधारयवत्। अर्थ:-इत उत्तरेषु प्रोच्यमानेषु द्विर्वचनेषु कर्मधारयवत् कार्यं भवतीति वेदितव्यम् । सुब्लोपपुंवद्भावान्तोदात्तत्वानि कर्मवद्भावस्य प्रयोजनानि । उदा०-(सुब्लोप:) पटुपटुः । मृदुमृदुः । पण्डितपण्डित: (पुंवद्भाव:) पटुपट्वी। मृदुमृद्वी। कालककालिका । (अन्तोदात्त:) पटुपटुः पटुपट्वी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy