SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य प्रथमः पादः द्विर्वचनप्रकरणम् द्विर्वचनाधिकारः (१) सर्वस्य द्वे।१। प०वि०-सर्वस्य ५।१ द्वे १।२। अर्थ:-सर्वस्य द्वे भवत: इत्यधिकारोऽयम्। 'पदस्य' (८।१।१६) इत्यस्मात्-प्राक, यदितोऽग्रे वक्ष्यति तत्र सर्वस्य द्वे भवत इत्येवं तद् वेदितव्यम् । यथा वक्ष्यति-नित्यवीप्सयो:' (८११४) इति, तत्र सर्वस्य स्थाने द्वे भवत:। उदा०-पचति पचति । ग्रामो ग्रामो रमणीय इत्यादिकम् । आर्यभाषा: अर्थ-(सर्वस्य, द्वे) सर्वस्य द्वे' यह अधिकार सूत्र है। ‘पदस्य (८1१1१६) इस सूत्र से पहले पाणिनि मुनि इससे आगे जो कहेंगे वहां सबके स्थान में द्वित्व होता है, ऐसा जानना चाहिये। जैसे कि पाणिनि मुनि कहेंगे-नित्यवीप्सयोः' (८।१।४) अर्थात् नित्य और वीप्सा अर्थ में (सर्वस्य) सब को द्वि) द्वित्व होता है। उदा०-पचति पचति। वह पुन:-पुन: पकाता है। ग्रामो ग्रामो रमणीयः । ग्राम-ग्राम (प्रत्येक ग्राम) सुन्दर है। आमेडित-संज्ञा (२) तस्य परमानेडितम्।२। प०वि०-तस्य ६१ परम् १।१ आमेडितम् १।१। अर्थ:-तस्य द्विरुक्तस्य यत् परं शब्दरूपं तदाऽऽनेडितसंज्ञकं भवति । उदा०-चौर चौर३ वृषल वृषल३ दस्यो दस्यो३ घातयिष्यामि त्वा, बन्धयिष्यामि त्वा। आर्यभाषा: अर्थ-(तस्य) उस द्वित्व किये हुये शब्द के (परम्) परवर्ती शब्द की (आमेडितम्) आमेडित संज्ञा होती है। उदा०-चौर चौर३ वृषल वृषल३ दस्यो दस्यो३ घातयिष्यामि त्वा, बन्धयिष्यामि त्वा । हे चौर चौर३ वषल वृषल३ दस्यो दस्यो३ मैं तुझे मरवाऊंगा, मैं तुझे बन्धवाऊंगा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy