SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ ४१० पाणिनीय-अष्टाध्यायी-प्रवचनम् अत्-आदेशः (३८) अत् स्मृदृत्वरप्रथम्रदस्तृस्पशाम्।६५। प०वि०-अत् १।१ स्मृ-दृ-त्वर-प्रथ-म्रद-स्तृ-स्पशाम् ६।३ । स०-स्मृश्च दृश्च त्वरश्च प्रथश्च म्रदश्च स्तृश्च स्पश् च तेस्मृदृत्वरप्रथम्रदस्तृस्पशः, तेषाम्-स्मृदृत्वरप्रथम्रदस्तृस्पशाम् (इतरेतरयोगद्वन्द्वः)। अनु०-अङ्गस्य, अभ्यासस्य, चङ्परे इति चानुवर्तते । अन्वय:-स्मृदृत्वरप्रथम्रदस्तृस्पशामऽङ्गानामऽभ्यासस्य चपरे णौ अत्। अर्थ:-स्मृदृत्वरप्रथम्रदस्तृस्पशामऽङ्गानामभ्यासस्य चङ्परे णौ परतोऽकारादेशो भवति। उदा०- (स्मृ) असस्मरत्। (ट्ट) अददरत्। (त्वर) अतत्वरत् । (प्रथ) अपप्रथत् । (प्रद) अमम्रदत् । (स्तृ) अतस्तरत्। (स्पश) अपस्पशत्। आर्यभाषा: अर्थ-(स्मृ०) स्मृ, दु, त्वर, प्रथ, म्रद, स्तु, स्पश इन (अङ्गानाम्) अगों के (अभ्यासस्य) अभ्यास को (चङ्सरे) चङ्परक णिच् प्रत्यय परे होने पर (अत्) अकारादेश होता है। उदा०-(स्मृ) असस्मरत् । उसने स्मरण कराया। (द) अददरत । उसने डराया। (त्वर) अतत्वरत् । उसने सम्भ्रम (तकाजा) कराया। (प्रथ) अपप्रथत् । उसने प्रख्यात कराया। (प्रद) अमम्रदत् । उसने मर्दन कराया। (स्तृ) अतस्तरत् । उसने आच्छादित कराया, ढकवाया। (स्पश) अपस्पशत् । उसने बाधित/स्पर्श कराया। सिद्धि-(१) असस्मरत् । यहां प्रथम स्मृ चिन्तायाम् (भ्वा०3०) धातु से हेतुमति च' (३।१।२६) से हेतुमान् अर्थ में णिच्' प्रत्यय है। पश्चात् णिजन्त स्मारि' धातु से लुङ्' प्रत्यय और णिश्रिद्नुभ्यः कर्तरि चङ्' (३।१।४८) से 'च्लि' के स्थान में 'चङ्' आदेश है। चडि' (६।१।११) से धातु को द्वित्व होता है-स्मृ-स्मारि। स्म-म+अ। इस स्थिति में उरत्' (७।४।६६) से अभ्यास-ऋकार को अकारादेश होकर इस सूत्र से इसे अकारादेश होता है। सन्वतः' (७।४१७९) से इकारादेश प्राप्त था। यह उसका अपवाद है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy