SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ३८६ पाणिनीय-अष्टाध्यायी-प्रवचनम् दीर्घादेश: (१३) अत आदेः ७०। प०वि०-अत: ६।१ आदे: ६।१ । अनु०-अङ्गस्य, अभ्यासस्य, लिटि, दीर्घ इति चानुवर्तते। अन्वय:-अङ्गस्याऽभ्यासस्याऽऽदेरतो लिटि दीर्घः । अर्थ:-अगस्याऽभ्यासस्याऽऽदेरकारस्य लिटि प्रत्यये परतो दी? भवति। उदा०-स आट। तौ आटतुः । ते आटुः। आर्यभाषा: अर्थ-(अङ्गस्य) अङ्ग के (अभ्यासस्य) अभ्यास के (आदे:) आदिम (अत:) अकार को (लिटि) लिट् प्रत्यय परे होने पर (दीर्घ:) दीर्घ होता है। उदा०-स आट। उसने अटन (भ्रमण) किया। तौ आटतुः। उन दोनों ने अटन किया। ते आटुः । उन सब ने अटन किया। सिद्धि-आट। यहां 'अट गतौ' (भ्वा०प०) धातु से लिट' प्रत्यय, लकार के स्थान में तिप्' आदेश और 'तिप् के स्थान में ‘णल्' आदेश है। लिटि धातोरनभ्यासस्य (६।१।८) से धातु को द्वित्व होता है। अट्-अट्+अ। अ-अट्+अ । आ-आट्+अ। आट। यहां 'अतो गुणे से पररूप एकादेश प्राप्त था। यह उसका अपवाद है। तस् (अतुस्) प्रत्यय में-आटतुः । झि (उस्) प्रत्यय में-आटुः । नुट्-आगम: (१४) तस्मान्नुड् द्विहलः ७१। प०वि०-तस्मात् ५।१ नुट् १११ द्विहल: ६।१। स०-द्वौ हलौ यस्मिन् स द्विहल्, तस्य-द्विहल: (बहुव्रीहिः)। अनु०-अङ्गस्य, अभ्यासस्य, लिटि, अत इति चानुवर्तते। अन्वय:-तस्माद् अतोऽभ्यासाद् द्विहलोऽङ्गस्य लिटि नुट् । अर्थ:-तस्माद् दीर्घाभूताद् आकाराद् अभ्यासाद् उत्तरस्य द्विहलोऽङ्गस्य लिटि परतो नुडागमो भवति । उदा०-स आनङ्ग। तौ आनङ्गतुः । ते आनमुः। स आनञ्ज । तौ आनञ्जतुः । ते आनञ्जुः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy