SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ३७५ सप्तमाध्यायस्य चतुर्थः पादः ३७५ खयः शेषत्वम् (४) शर्पूर्वाः खयः।६१। प०वि०-शपूर्वा: १३ खय: १।३। स०-शर् पूर्वो येषां ते शपूर्वाः (बहुव्रीहिः)। अनु०-अङ्गस्य, अभ्यासस्य, शेष इति चानुवर्तते । अन्वय:-अङ्गस्याऽभ्यासस्य शपूर्वा: खय: शेषाः। अर्थ:-अङ्गस्याऽभ्यासस्य ये शपूर्वा: खयो वर्णास्तत्र खय: शेषा भवन्ति, न तु शरः। उदा०-स चुश्च्योतिषति । स तिष्ठासति। स पिस्पन्दिषते। आर्यभाषा: अर्थ-(अगस्य) अङ्ग के (अभ्यासस्य) अभ्यास के जो (शपूर्वाः) शपूर्वक (खयः) खय् वर्ण हैं उनमें (खय:) खय् वर्ण (शेषाः) शेष रहते हैं, शर् वर्ण नहीं। उदा०-स चुश्च्योतिषति । वह सींचना चाहता है। स तिष्ठासति। वह ठहरना चाहता है। स पिस्पन्दिषते। वह कुछ चलना चाहता है। सिद्धि-चुश्च्योतिषति। यहां श्च्युतिर् क्षरणे' (भ्वा०प०) धातु से पूर्ववत् सन्' प्रत्यय है। सन्यङो:' (६।१।९) से धातु को द्वित्व होता है। इसके शपूर्वी अभ्यास (श्च्युत्) का खय् वर्ण च्’ शेष रहता है, हलादि शेष:' (६ ।४।६०) से प्राप्त आदि हल् शकार शेष नहीं रहता है। चु-श्च्योतिष । चुश्च्योतिष+लट् । चुश्च्योतिषति। ऐसे ही छा गतिनिवत्तौ स्था} (भ्वा०प०) धातु से-तिष्ठासति । सन्यत:' (७।४।७९) से अभ्यास-अकार को इकारादेश होता है। 'स्पदि किञ्चिच्चलने (भ्वा०आ०) धातु से-पिस्पन्दिषते । 'इदितो नुम् धातो:' (७।१।५८) से धातु को नुम् आगम होता है। चु-आदेशः (५) कुहोश्चुः ।६२। प०वि०-कुहो: ६।२ चु: ११ । स०-कुश्च ह च तौ कुहौ, तयो:-कुहो: (इतरेतरयोगद्वन्द्वः) । अनु०-अगस्य, अभ्यासस्येति चानुवर्तते। अन्वय:-अगस्याऽभ्यासस्य कुहोश्चुः । अर्थ:-अमस्याऽभ्यासस्य कवर्गस्य हकारस्य च स्थाने चवगदिशो भवति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy