SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३६२ त-आदेशः (२७) अच उपसर्गात्तः । ४७ । प०वि०-अचः ५ ।१ उपसर्गात् ५ ।१ तः १।१। अनु०-अङ्गस्य, ति, किति, दः, घोरिति चानुवर्तते । अन्वयः - अच उपसर्गाद् घोर्दोऽङ्गस्य ति किति तः । अर्थ:- अजन्ताद् उपसर्गाद् उत्तरस्य घु-संज्ञकस्य दा - अङ्गस्य तकारादौ किति प्रत्यये परतस्तकारादेशो भवति । पाणिनीय-अष्टाध्यायी-प्रवचनम् उदा०- ( प्र ) प्रत्तम् । (अव) अवत्तम् । (नि) नीत्तम् । (परि) परीत्तम् । आर्यभाषाः अर्थ- (अच:) अजन्त (उपसर्गात्) उपसर्ग से परे (घोः) घु-संज्ञक (द) दा इस (अङ्ग्ङ्गस्य) अङ्ग को (ति) तकारादि (किति) कित् प्रत्यय परे होने पर (तः ) तकारादेश होता है । के आकार उदा०- - (प्र) प्रत्तम् । . उसने प्रदान किया। (अव) अवत्तम् | उसने अवदान किया । (नि) नीत्तम् | उसने निदान किया। (परि) परीत्तम् । उसने परिदान किया । सिद्धि- - प्रत्तम् । प्र+दा+क्त । प्र+दत्+त । प्र+त्त्+त । प्र+त्+त । प्रत्त+सु । प्रत्तम् । यहां प्र-उपसर्गपूर्वक 'डुदाञ् दानें' (जु०3०) धातु से 'निष्ठा' (३/२1१०२ ) से भूतकाल में 'क्त' प्रत्यय है। इस सूत्र से अजन्त उपसर्ग 'प्र' से उत्तर 'दा' धातु को तकारादि कित् 'त' प्रत्यय परे होने पर तकारादेश होता है। 'त' में अकार मुखसुखार्थ ( उच्चारण-सुविधा के लिये) है। 'खरि च' (८/४/५४) से दकार को चर् तकारादेश और 'झरो झरि सवर्णे (८/४/६५ ) से मध्यवर्ती तकार का लोप होता है। ऐसे ही अव-उपसर्गपूर्वक से - अवत्तम् । नि-उपसर्गपूर्वक से- नीत्तम् । 'दस्ति' (६ |३ | १२३) से इगन्त उपसर्ग 'नि' को दीर्घ होता है। परि-उपसर्गपूर्वक से परीत्तम् । पूर्ववत् दीर्घ है। त-आदेश: -- Jain Education International ( २८ ) अपो भि । ४८ । प०वि० - अप: ५ ।१ भि ७ । १ । अनु०-अङ्गस्य, त इति चानुवर्तते । अन्वयः - अपोऽङ्गस्य भितः । अर्थ:-अपोऽङ्गस्य भकारादौ प्रत्यये परतस्तकारादेशो भवति । उदा०-अद्भिः । अद्भ्यः । For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy