SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ३५७ सप्तमाध्यायस्य चतुर्थः पादः अनु०-अङ्गस्य इत्यनुवर्तते। अन्वय:-द्यतिस्यतिमास्थामऽङ्गानां ति किति इत्। अर्थ:-द्यतिस्यतिमास्थामऽङ्गानां तकारादौ किति प्रत्यये परत इकारादेशो भवति। उदा०-(धति:) निर्दितः, निर्दितवान्। (स्यति:) अवसित:, अवसितवान्। (मा) मित:, मितवान्। (स्था) स्थित:, स्थितवान् । ___ आर्यभाषा: अर्थ-(धतिस्यतिमास्थाम्) द्यति=दो अवखण्डने स्यति-षो अन्तकमणि, मा, स्था इन (अङ्गानाम्) अगों को (ति) तकारादि (किति) कित् प्रत्यय परे होने पर (इत्) इकारादेश होता है। उदा०-(धति) निर्दित:, निर्दितवान् । उसने अवखण्डित किया, कतरा। (स्यति) अवसित:, अवसितवान् । उसने समाप्त किया। (मा) मित:, मितवान् । उसने मापा। (स्था) स्थितः, स्थितवान् । वह ठहरा। सिद्धि-(१) निर्दित: । यहां निस्-उपसर्गपूर्वक दो अवखण्डने' (दि०प०) धातु से निष्ठा' (३।२।१०२) से भूतकाल में निष्ठा-संज्ञक क्त' प्रत्यय है। इस सूत्र से 'दा' के आकार को तकारादि कित् 'क्त' प्रत्यय परे होने पर इकारादेश होता है। आदेच उपदेशेऽशिति' (६।१।४५) से आकारादेश होता है। ऐसे ही क्तवतु' प्रत्यय में-निर्दितवान् । (२) अवसित: । अव-उपसर्गपूर्वक षो अन्तकर्मणि' (दि०प०) धातु से पूर्ववत् । (३) मित: । ‘मा माने (अदा०प०)। 'माङ् माने शब्दे च' (जु०आ०)। मेङ् प्रणिदाने (भ्वा०आ०) धातु से पूर्ववत् । गामादाग्रहणेष्वविशेष:' इस परिभाषा से 'मा' रूपवाली सब धातुओं का ग्रहण किया जाता है। (४) स्थितः । छा गतिनिवृत्तौ' (भ्वा०प०)। इत्-आदेशविकल्पः (२१) शाच्छोरन्यतरस्याम्।४१। प०वि०-शाच्छो: ६।२ अन्यतरस्याम् अव्ययपदम्। स०-शाश्च छाश्च तौ शाच्छौ, तयो:-शाच्छो: (इतरेतरयोगद्वन्द्वः) । अनु०-अङ्गस्य, इत्, ति, कितीति चानुवर्तते। अन्वय:-शाच्छोरङ्गयोस्ति किति अन्यतरस्याम् इत् । अर्थ:-शाच्छोरङ्गयोस्तकारादौ किति प्रत्यये परतो विकल्पेन इकारादेशो भवति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy