SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ दीर्घादेश: पटू सप्तमाध्यायस्य चतुर्थः पादः (६) च्चौ च । २६ । प०वि० - च्वौ ७ । १ च अव्ययपदम् । अनु० - अङ्गस्य, दीर्घ इति चानुवर्तते । अन्वयः-अजन्तस्याऽङ्गस्य च्वौ च दीर्घः । I अर्थः-अजन्तस्याऽङ्ग्ङ्गस्य च्वौ प्रत्यये परतश्च दीर्घो भवति उदा० - शुची करोति । शुची भवति । शुची स्यात्। पटू करोति I भवति। पटू स्यात्। आर्यभाषाः अर्थ-अजन्त (अङ्गस्य) अङ्ग को (च्वौ) च्वि प्रत्यय परे होने पर (च) भी (दीर्घ) दीर्घ होता है। उदा० - शुची करोति । वह अशुचि (अशुद्ध) को शुचि (शुद्ध) करता है। शुची भवति । जो अशुचि है वह शुचि होता है। शुची स्यात् । जो अशुचि है वह शुचि होवे । पटू करोति । वह अपटु को पटु (चतुर) बनाता है। पटू भवति । जो पटु नहीं है वह पटु होता है। पटू स्यात् । जो पटु नहीं है वह पटु होवे । ३४५ सिद्धि-शुची करोति । यहां 'शुचि' शब्द से 'अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्वि:' (५/४/५०) से 'च्वि' प्रत्यय है। इस सूत्र से अजन्त 'शुचि' शब्द को 'च्वि' प्रत्यय परे होने पर दीर्घ (ई) होता है। वैरपृक्तस्य' (६ | १/६७) से 'वि' का लोप हो जाता है। ऐसे ही- शुची भवति, शुची स्यात्, इत्यादि । री- आदेश: (७) रीङ् ऋतः । २७ । प०वि०-रीङ् १।१ ऋत: ६।१। अनु०-अङ्गस्य, यि, अकृत्सार्वधातुकयोः, च्वौ इति चानुवर्तते । अन्वयः-ऋतोऽङ्गस्य अकृत्सार्वधातुके यि, च्वौ च दीर्घः । मात्रीभूतः । अर्थ:- ऋकारान्तस्याऽङ्गस्य कृवर्जिते सार्वधातुकवर्जिते च यकारादौ च्वौ च प्रत्यये परतो ङादेशो भवति । Jain Education International उदा० - मात्रीयति । मात्रीयते । पित्रीयति । पित्रीयते । चेक्रीयते । 1 For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy