SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ १६ शब्द: १. पूर्वम् २. परम् ३. अवरम् ६. अपरम् ७. अधरम् पाणिनीय-अष्टाध्यायी-प्रवचनम् ८. स्वम् शब्दरूपम् (ङसि ) पूर्वस्मात्, पूर्वात् । पूर्वस्मिन् पूर्वे । (ङि) ( ङसि ) परस्मात्, परात् । (ङ) परस्मिन् परे । ४. दक्षिणम् (ङसि) दक्षिणस्मात्, दक्षिणात् । दक्षिण से । (ङि) दक्षिणस्मिन् दक्षिणे । ५. उत्तरम् (ङसि) उत्तरस्मात्, उत्तरात्। दक्षिण में । (ङ) उत्तरस्मिन् उत्तरे । ( ङसि ) अवरस्मात् अवरात् । (ङ) अवरस्मिन् अवरे । Jain Education International भाषार्थ: पूर्व से पूर्व में । पर (अन्य ) से । ( ङसि ) अपरस्मात् अपरात् । (ङ) अपरस्मिन्, अपरे । ( ङसि ) अधरस्मात्, अधरात् (ङि) अधरस्मिन्, अधरे । । पर (अन्य ) में । अवर ( इधर ) से । अवर ( इधर ) में । उत्तर से I उत्तर में। अपर (पश्चिम) से । अपर (पश्चिम) में | अधर (नीचे) से । ( ङसि ) स्वस्मात्, स्वात् । (ङ) स्वस्मिन् स्वे । / स्व (अपने) में। ९. अन्तरम् (ङसि) अन्तरस्मात् अन्तरात् । अन्तर ( व्यवधान) में । (ङ) अन्तरस्मिन् अन्तरे । अन्तर ( व्यवधान) में | पूर्वादयो नवशब्दाः सर्वादिषु पठ्यन्ते । अधर (नीचे) में। स्व (अपने ) में । आर्यभाषाः अर्थ- (सर्वनाम्नः) सर्वनाम -संज्ञक (अत:) अकारान्त (नवभ्यः ) नौ (पूर्वादिभ्यः) पूर्व- आदि (अङ्गेभ्य: ) अङ्गों से परे (ङसिङयोः) ङसि और ङि (प्रत्यययोः) प्रत्ययों के स्थान में (वा) विकल्प से यथासंख्य (स्मात्स्मिनौ ) स्मात् और स्मिन् आदेश होते हैं । For Private & Personal Use Only उदा०-उदाहरण और उनका भाषार्थ संस्कृत भाग में लिखा है। सिद्धि - (१) पूर्वस्मात् । यहां सर्वनाम -संज्ञक, अकारान्त 'पूर्व' शब्द से 'स्वौजस० ' ( ४ /१/२ ) से 'ङसि' प्रत्यय है। इस सूत्र से 'ङसि' के स्थान में 'स्मात् ' आदेश है। विकल्प-पक्ष में 'स्मात्' आदेश नहीं है- पूर्वात् । ऐसे ही परस्मात्, परात् आदि । www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy