SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ३११ अर्थः-अकारान्तस्याऽङ्गस्य ओसि प्रत्यये परतश्च एकारादेशो भवति । उदा०-वृक्षयोः स्वम् । प्लक्षयोः स्वम् । वृक्षयोर्निधेहि । प्लक्षयोर्निधेहि । आर्यभाषाः अर्थ-(अत: ) अकार जिसके अन्त में है उस (अङ्ग्ङ्गस्य ) अङ्ग को (ओसि) ओस् प्रत्यय परे होने पर (च) भी (एत्) एकारादेश होता है । उदा०- -वृक्षयोः स्वम् । दो वृक्षों का धन । प्लक्षयोः स्वम् । दो पिलखणों का धन । वृक्षयोर्निधेहि। दो वृक्षों में रख । प्लक्षयोर्निधेहि । दो पिलखणों में रख। सिद्धि-वृक्षयोः। यहां 'वृक्ष' शब्द से 'स्वौजस०' (४।१।२) से 'ओस्' प्रत्यय है। इस सूत्र से 'वृक्ष' शब्द के अन्त्य अकार को 'ओस्' प्रत्यय परे होने पर एकारादेश होता है। ऐसे ही 'प्लक्ष' शब्द से प्लक्षयोः । सप्तमी विभक्ति के द्विवचन में वृक्षयोर्निधेहि, प्लक्षयोर्निधेहि । एत्-आदेशः (५) आङि चाऽऽपः । १०५ । प०वि० - आङि ७ । १ च अव्ययपदम् आपः ६ ।१ । अनु० - अङ्मस्य, एत्, ओसीति चानुवर्तते । अन्वयः - आपोऽङ्गस्याऽऽङि ओसि च एत् । अर्थः-आबन्तस्याङ्गस्याऽऽङि ओसि च प्रत्यये परत एकारादेशो भवति । ‘आङ्’ इति पूर्वाचार्याणां निर्देशेन तृतीयैकवचनं टाप्रत्ययो गृह्यते । उदा०- (टा) खट्वया, मालया । बहुराजया, कारीषगन्ध्यया । (ओस् ) खट्वयोः, मालयोः । बहुराजयो:, कारीषगन्ध्ययो: । आर्यभाषाः अर्थ- (आप) आप् प्रत्यय जिसके अन्त में है उस (अङ्ग्ङ्गस्य ) अङ्ग को (आङि) आङ्=टा प्रत्यय (च) और (ओसि) ओस् प्रत्यय परे होने पर (एत् ) एकारादेश होता है। उदा० १- (टा) खट्वया । एक खाट के द्वारा । मालया । एक माला के द्वारा । बहुराजया । एक बहुराजा नारी के द्वारा । कारीषगन्ध्यया । कारीषगन्ध्या नारी के द्वारा । (ओस्) खट्वयोः। दो खाटों का / में । मालयोः । दो मालाओं का / में । बहुराजयोः । दो बहुराजा नारियों का / में । कारीषगन्ध्ययोः । दो कारीषगन्ध्या नारियों का / में । सिद्धि - खट्वया । यहां टाप्-प्रत्ययान्त खट्वा' शब्द से 'स्वौजस० ' ( ४ |१/२) से 'टा' प्रत्यय है। इस सूत्र से 'खट्वा' शब्द के अन्त्य आकार को 'टा' प्रत्यय परे होने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy