SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ३०७ (७/२/७६ ) से इडागम प्राप्त था, उसका अपवाद ईडागम विधान किया गया है। ऐसे ही 'सिप्' प्रत्यय में - अरोदी: । (२) अस्वपीत् । ञिष्वप शये (अदा०प०) धातु से पूर्ववत् । (३) अश्वसीत् । 'श्वस प्राणने ( अदा०प० ) । (४) प्राणीत् । प्र-उपसर्गपूर्वक 'अन प्राणनें' (अदा०प०) । (५) अजक्षीत् । जक्ष भक्षहसनयो:' ( अदा०प० ) : अडागम: (८) अड् गार्ग्यगालवयोः । ६६ । प०वि० - अट् १ ।१ गार्ग्य - गालवयोः ७ । २ । सo - गार्ग्यश्च गालवश्य तौ गार्ग्यगालवौ तयो: - गार्ग्यगालवयोः (इतरेतरयोगद्वन्द्वः) । अनु० - अङ्गस्य, हलि, सार्वधातुके, अपृक्ते, रुदः, पञ्चभ्य इति चानुवर्तते । अन्वयः-रुद्भ्यः पञ्चभ्योऽङ्गेभ्योऽपृक्तस्य हलः सार्वधातुकस्य अट् गार्ग्यगालवयोः । अर्थ:-रुदादिभ्यः पञ्चभ्योऽङ्गेभ्य उत्तरस्याऽपृक्तस्य हलादे: सार्वधातुकस्य अडागमो भवति, गार्ग्यगालवयोराचार्ययोर्मतेन। उदाहरणम् भाषार्थ: धातुः (१) रुद (२) स्व (३) श्वस (४) अन (५) जक्ष Jain Education International शब्दरूपम् सोऽरोदत् त्वम् अरोद: सोऽस्वपत् त्वम् अस्वपः सोऽश्वसत् त्वम् अश्वस: स प्राणत् त्वम् प्राण: सोऽक्षत् त्वम् अजक्ष: वह रोया तू रोया I वह सोया 1 1 तू सोया । उसने श्वास लिया । तूने श्वास लिया । उसने प्राण धारण किया । तूने प्राण धारण किया। उसने खाया / हंसा । तूने खाया / हंसा । For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy