SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः ३०५ अन्वय:-छन्दसि अस्तिसिचोऽङ्गस्याऽपृक्तस्य हलादे: सार्वधातुकस्य बहुलम् ईट्। ___अर्थ:-छन्दसि विषयेऽस्ते: सिजन्ताच्चाङ्गाद् उत्तरस्याऽपृक्तस्य हलादे: सार्वधातुकस्य बहुलमीडागमो भवति । उदा०-(सिच्) सलिलं सर्वमा इदम् (ऋ० १०।१२९ ।३)। आसीदित्यस्य स्थाने 'आ:' इति क्रियापदम्। अहर्वाव तासीन्न रात्रि: (मै०सं० ११५ १२)। (सिजन्तम्) गोभिरक्षा: (ऋ० ९ १०७।९)। प्रत्यञ्चमत्सा: (१०।२८।४)। भवति-चेडागम:-अभैषीर्मा पुत्रक । छन्दसि माङ्योगेऽप्यडागमो भवति। आर्यभाषा: अर्थ-(छन्दसि) वेदविषय में (अस्तिसिच:) अस्ति-अस् और सिच जिसके अन्त में है उस (अङ्गात्) अङ्ग से परे (अपृक्तस्य) अपृक्त एकाल्-प्रत्यय (हल:) हलादि (सार्वधातुकस्य) सार्वधातुक-संज्ञक प्रत्यय को (बहुलम्) प्रायशः (ईट्) ईडागम होता है। उदा०-(सिच्) सलिलं सर्वमा इदम् (ऋ० १०।१२९४३)। यह सब सलिल (जल) था। 'आसीत्' इसके स्थान में 'आ:' इस क्रियापद का प्रयोग है। अहर्वाव तासीन्न रात्रि: (मै०सं० १।५।१२)। (सिजन्त) गोभिरक्षा: (ऋ० ९।१०७।९)। अक्षा:-तू क्षरित हुआ (बहा)। प्रत्यञ्चमत्सा: (१०।२८।४)। अत्साः । तूने छद्म गति की (कुटिल चाल चला)। छन्द में ईडागम भी होता है-अभैषीर्मा पुत्रक । बेटा ! मत डरो। यहां छन्द में माड् के योग में 'भी' धातु को अडागम है। सिद्धि-(१) आ: । अस्+लङ् । आ+अस्+ल् । आ+अस्+तिप् । आ+अस्+शप्+ति। आ+अस्+o+त् । आ+अस्+० । आस् । आः । यहां 'अस भुवि (अदा०प०)धातु से 'अनद्यतने लङ्' (३।२।१११) से लङ्' प्रत्यय है। अदिप्रभृतिभ्य: शप:' (२।४।७२) से 'शप्' का लुक् होता है। इस सूत्र से अपृक्त, हलादि सार्वधातुक त् (तिप्) प्रत्यय को ईडागम होता है। हल्याब्भ्यो दीर्घात्' (६।१।६७) से अपृक्त हल् 'त्' का लोप होता है। विकल्प-पक्ष में ईडागम है-आसीत् । (२) अक्षा: । क्ष+लुङ्। अट्+क्ष+च्लि+ल। अ+क्ष+सिच्+तिप्। अ+क्ष+स्+त्। अ+क्षा+स्+त् । अ+क्षार्+स्+० । अक्षा+० । अक्षार् । अक्षाः । यहां 'क्षर सञ्चलने (तु०प०) धातु से लुङ्' (३।२।११०) से लुङ्' प्रत्यय है। ब्ले: सिच्' (३।१।४४) से 'च्लि' के स्थान में सिच्’ आदेश है। 'अतो ल्रान्तस्य (७।२।२) से 'क्षर' को वृद्धि होती है। हल्डन्याब्भ्यो दीर्घात्' (६।१।६७) से अपृक्त त्' (तिप्) का लोप, 'रात् सस्य' (८।२।२४) से 'सिच्’ का लोप और Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy