SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी प्रवचनम् अन्वयः-अतः सर्वनाम्नोऽङ्गाद् ङे: प्रत्ययस्य स्मैः । अर्थ:- अकारान्तात् सर्वनाम्नोऽङ्गाद् उत्तरस्य ङे: प्रत्ययस्य स्थाने स्मैरादेशो भवति । उदा०- सर्वस्मै । विश्वस्मै । कस्मै । तस्मै । १४ आर्यभाषाः अर्थ- ( अत: ) अकारान्त (सर्वनाम्नः) सर्वनामसंज्ञक (ङ) ङे ( प्रत्ययस्य) प्रत्यय के स्थान में (स्मै:) स्मै आदेश होता है। उदा०- सर्वस्मै । सबके लिये । विश्वस्मै । सबके लिये । कस्मै । किसके लिये । तस्मै । उसके लिये । सिद्धि - (१) सर्वस्मै । सर्व + ङे । सर्व+स्मै । सर्वस्मै । यहां 'सर्व' शब्द से 'स्वौजस०' (४|१|२ ) से ङे' प्रत्यय है। इस सूत्र सर्वनामसंज्ञक, अकारान्त 'सर्व' शब्द से परे 'डे' के स्थान में 'स्मै' आदेश होता है । 'सर्व' शब्द की 'सर्वादीनि सर्वनामानि ( १1१/२७ ) से 'सर्वनाम' संज्ञा है । ऐसे ही 'विश्व' शब्द से - विश्वस्मै । (२) कस्मै । किम्+डे । क+स्मै । कस्मै । यहां किम्' शब्द से पूर्ववत् 'डे' प्रत्यय है। 'किम: क:' ( ७ । २ । १०३) से 'किम्' को 'क' आदेश होता है। सूत्रकार्य पूर्ववत् है। (३) तस्मै । तत्+ङे । त अ+ङे । त+स्मै । तस्मै । यहां 'तत्' शब्द से पूर्ववत् ङे' प्रत्यय है । 'त्यदादीनाम:' ( ७।२।१०२ ) से 'तत्' के तकार को अकारादेश और 'अतो गुणे' (६ /१/९६ ) से पररूप एकादेश होता है। सूत्रकार्य पूर्ववत् है । स्मात्स्मिनावादेशौ (१५) ङसिड्योः स्मात्स्मिनौ । १५ । प०वि० - ङसि - ङयो: ६ । २ स्मात् - स्मिनौ १ । २ । स० ङसिश्च ङिश्च तौ ङसिङी, तयो: - ङसिङयो: (इतरेतरयोगद्वन्द्वः) । स्माच्च स्मिँश्च तौ स्मात्स्मिनौ (इतरेतरयोगद्वन्द्वः ) । अनु०-अङ्गस्य, प्रत्ययस्य, अतः, सर्वनाम्नः इति चानुवर्तते । अन्वयः-अतः सर्वनाम्नोऽङ्गाद् ङसिङ्योः प्रत्यययोः स्मात्स्मिनौ । अर्थ:- अकारान्तात् सर्वनाम्नोऽङ्गाद् उत्तरयोङसिङयोः प्रत्यययोः स्थाने यथासंख्यं स्मात्स्मिनावादेशौ भवतः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy