SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ दीर्घः सप्तमाध्यायस्य तृतीयः पादः (३५) ष्ठिवुक्लमुचमां शिति । ७५ । प०वि० - ष्ठिवु - क्लमु-चमाम् ६।३ शिति ७।१। स० - ष्ठिवुश्च क्लमुश्च चम् च ते ष्ठिवुक्लमुचम:, तेषाम्ष्ठिवुक्लमुचमाम् (इतरेतरयोगद्वन्द्वः ) । श् इद् यस्य स शित्, तस्मिन् शिति (बहुव्रीहिः)। अनु०-अङ्गस्य, दीर्घ इति चानुवर्तते । अन्वयः - ष्ठिवुक्लमुचमामङ्गानां शिति दीर्घः । २८५ अर्थः- ष्ठिवुक्लमुचमामऽङ्गानां शिति प्रत्यये परतो दीर्घो भवति । उदा०- (ष्ठिवु ) स ष्ठीवति । ( क्लमु ) स क्लामति । (चम् ) स आचामति । आर्यभाषाः अर्थ- (ष्ठिवुक्लमुचमाम् ) ष्ठिवु, क्लमु, चम् इन (अङ्गानाम् ) अङ्गों को (शिति ) शित् प्रत्यय परे होने पर (दीर्घ) दीर्घ होता है। उदा०- (ष्ठिवु) स ष्ठीवति । वह थूकता है। (क्लमु ) स क्लामति । वह ग्लानि करता है । (चम् ) स आचामति । वह आचमन करता है । सिद्धि-ष्ठीवति। यहां 'ष्ठिवु निरसने' (भ्वा०प०) धातु से 'वर्तमाने लट्' (३/२/१२३) से 'लट्' प्रत्यय है। इस सूत्र से शित् 'श' प्रत्यय परे होने पर दीर्घ (ई) होता है। ऐसे ही 'क्लमुग्लान' (ध्वा०प०) धातु से - क्लामति । आङ्पूर्वक 'चमु अदने ' (भ्वा०प०) धातु से - आचामति । दीर्घः-. Jain Education International (३६) क्रमः परस्मैपदेषु । ७६ । प०वि०-क्रमः ६।१ परस्मैपदेषु ७ । ३ । अनु०-अङ्गस्य, दीर्घः, शितीति चानुवर्तते । अन्वयः - क्रमोऽङ्गस्य परस्मैपदपरके शिति दीर्घः । अर्थ:-क्रमोऽङ्गस्य परस्मैपदपरके शिति प्रत्यये परतो दीर्घो भवति । उदा० स क्रामति । तौ क्रामतः । ते क्रामन्ति । For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy