SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् (२) अमीभिः । अदस्+भिस् । अद अ+भिस् । अद+भिस् । अद+भि। अदे+भिस् । अमी+भिस् । अमीभिः। यहां ‘अदस्' शब्द से पूर्ववत् भिस्' प्रत्यय है। 'त्यदादीनाम:' (७।२।१०२) से 'अदस्' के सकार को अकार आदेश, 'अतो गुणे (६।१।९६) से पररूप अकार आदेश (अ+अ=अ) है। 'अद+भिस्' इस स्थिति में 'अतो भिस ऐस' (७।१।९) से 'भिस्' को ऐस' आदेश प्राप्त है। इस सूत्र से ककार-रहित 'अदस्' सम्बन्धी भिस्' को ऐस् आदेश नहीं होता है। बहुवचने झल्येत्' (७।३।१०३) से अकार को एकार आदेश, 'एत ईद् बहुवचने (८।२।८१) से 'एकार' को 'ईकार' आदेश और दकार' को 'मकार' आदेश होता है। सूत्रपाठ में ‘अको:' के कथन से यहां ऐसादेश का प्रतिषेध नहीं होता है-(इदम्) इमकैः । (अदस्) अमुकैः। यहां 'अव्ययसर्वनाम्नामकच् प्राक् टे:' (५।३।७१) से 'अकच्' प्रत्यय है, अत: इदम्' और 'अदस्' शब्द ककारसहित हैं। इनादय आदेशाः (१२) टाङसिङसामिनातस्याः ।१२। प०वि०-टा-डसि-डसाम् ६।३ इन-आत्-स्या: १३ । स०-टाश्च डसिश्च डस् च ते टाङसिङस:, तेषाम्-टाङसिङसाम् (इतरेतरयोगद्वन्द्वः)। इनश्च आच्च स्यश्च ते इनात्स्या: (इतरेतरयोगद्वन्द्व:)। अनु०-अङ्गस्य, प्रत्ययस्य, अत इति चानुवर्तते । अन्वय:-अतोऽङ्गात् टाङसिङसां प्रत्ययानाम् इनात्स्याः । अर्थ:-अकारान्ताद् अङ्गाद् उत्तरेषां टा-सि-डसां प्रत्ययानां स्थाने यथासंख्यम् इन-आत्-स्या आदेशा भवन्ति । उदा०-(टा) वृक्षण, प्लक्षेण। (ङसि) वृक्षात्, प्लक्षात्। (डस्) वृक्षस्य, प्लक्षस्य । आर्यभाषा: अर्थ-(अत:) अकारान्त (अङ्गात्) अङ्ग से परे (टाङसिङसाम्) टा, डसि, डस् इन (प्रत्ययानाम्) प्रत्ययों के स्थान में यथासंख्य (इनात्स्या:) इन, आत्, स्य आदेश होते हैं। उदा०-(टा) वृक्षेण। वृक्ष के द्वारा। प्लक्षेण। प्लक्ष (पिलखण) के द्वारा। (ङसि) वृक्षात् । वृक्ष से। प्लक्षात् । प्लक्ष से। (डस्) वृक्षस्य । वृक्ष का। प्लक्षस्य। प्लक्ष का। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy