SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य तृतीयः पादः २४५ उदा०- - (शुचि) आशौचम्, अशौचम् । अशुचि का भाव वा कर्म । (ईश्वर) आनैश्वर्यम्, अनैश्वर्यम् । अनीश्वर का भाव वा कर्म । (क्षेत्रज्ञ) आक्षेत्रज्ञम्, अक्षेत्रज्ञम् । अक्षेत्रज्ञ का भाव वा कर्म । क्षेत्रज्ञ = चतुर । (कुशल) आकौशलम्, अकौशलम् । अकुशल से सम्बन्धित । (निपुण) आनैपुणम्, अनैपुणम् । निपुण से सम्बन्धित । सिद्धि - (१) आशौचम् | यहां 'नञ्' और 'शुचि' शब्द का 'अनेकमन्यपदार्थे ( २ 1२/२४) से बहुव्रीहि समास है 'न विद्यते शुचिर्यस्मिन् सः - अशुचिः । तत्पश्चात् इस 'अशुचि' शब्द से 'ईगन्ताच्च लघुपूर्वात्' (५ 1१1१३१) से भाव - कर्म अर्थ में 'अण्' प्रत्यय है। इस सूत्र से 'शुचि' उत्तरपद को आदिवृद्धि होती है। पूर्वपद को विकल्प से आदिवृद्धि है-अशौचम् । (२) आनैश्वर्यम् । यहां 'नञ्' और 'ईश्वर' शब्दों का 'नञ्' (२/२/६) से नञ्तत्पुरुष समास है। तत्पश्चात् 'अनीश्वर' शब्द से 'गुणवचनब्राह्मणादिभ्यः कर्मणि च (५1१1१२३) से भाव-कर्म अर्थ में 'ष्यञ्' प्रत्यय है। सूत्र - कार्य पूर्ववत् है। ऐसे हीआक्षेत्रज्ञम्, अक्षेत्रज्ञम् । (३) आकौशलम् । यहां 'नञ्' और 'कुशल' शब्दों का पूर्ववत् नञ्तत्पुरुष समास है। तत्पश्चात् 'अकुशल' शब्द से 'तस्येदम्' (४ | ३ |१२० ) से इदम्-अर्थ में 'अण्' प्रत्यय है। सूत्र - कार्य पूर्ववत् है । ऐसे ही - आनैपुणम्, अनैपुणम् । पर्यायेण वृद्धि: (३१) यथातथयथापुरयोः पर्यायेण ॥३१ । प०वि०-यथातथ-यथापुरयोः ६ । २ पर्यायण ३ । १ । स०-यथातथं च यथापुरं च तौ यथातथायथापुरौ तयो:-यथातथयथापुरयोः (इतरेतरयोगद्वन्द्वः ) । अनु०-अङ्गस्य, वृद्धिः, अच:, ञ्णिति, तद्धितेषु, अचाम्, आदेः, किति, उत्तरपदस्य, पूर्वस्य, नञ् इति चानुवर्तते । अन्वयः - नञो यथातथयथापुरयोरङ्गयोरुत्तरपदस्य पूर्वस्याऽचामादेरचस्तद्धिते णिति किति च पर्यायेण वृद्धिः । अर्थः नञ उत्तरयोर्यथातथयथापुरयो रङ्गयोरुत्तरपदस्य पूर्वपदस्य चाऽचामादेरचः स्थाने, तद्धिते ञिति णिति किति च प्रत्यये परतः पययिण वृद्धिर्भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy