SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २४० पाणिनीय-अष्टाध्यायी-प्रवचनम् स०-जङ्गलं च धेनुश्च वलजं च एतेषां समाहारो जङ्गलधेनुवलजम्, जङ्गलधेनुवलजमन्ते यस्य तदिति जङ्गलधेनुवलजान्तम्, तस्य-जङ्गलधेनुवलजान्तस्य (समाहारद्वन्द्वगर्भितबहुव्रीहिः)। अनु०-अङ्गस्य, वृद्धि:, अच:, ग्गिति, तद्धितेषु, अचाम्, आदे:, किति, उत्तरपदस्य, पूर्वपदस्येति चानुवर्तते । अन्वय:-जगलधेनुवलजान्तस्याङ्गस्य पूर्वपदस्याचामादेरचस्तद्धिते ञ्णिति किति च वृद्धि:, उत्तरं विभाषितम्। अर्थ:-जङ्गलधेनुवलजान्तस्याङ्गस्य पूर्वपदस्याचामादेरच: स्थाने, तद्धिते जिति णिति किति च प्रत्यये परतो वृद्धिर्भवति, उत्तरपदस्य तु विकल्पेन भवति। उदा०- (जङ्गलम्) कुरुजङ्गलेषु भवमिति कौरुजङ्गलम्, कौरुजाङ्गलम् । (धेनुः) विश्वेषां धेनुरिति विश्वधेनुः, विश्वधेनौ भवमिति वैश्वधेनवम्, वैश्वधैनवम्, धेनु: नवप्रसूता गौः । (वलजम्) सुवर्णविकारो वलजमिति सुवर्णवलम्, सुवर्णवलजे भव इति सौवर्णवलजः, सौवर्णवालजः । आर्यभाषा: अर्थ-(जङ्गलधेनुवलजान्तस्य) जङ्गल, धेनु, वलज हैं अन्त में जिसके उस (अङ्गस्य) अग के (पूर्वपदस्य) पूर्वपद के (अचाम्) अचों में से (आदे:) आदिम (अच:) अच् के स्थान में (तद्धिते) तद्धित-संज्ञक (ञ्णिति) चित्. णित् और (किति) कित् प्रत्यय परे होनेप पर (वृद्धि:) वृद्धि होती है, और (उत्तरम्) उत्तरपद को तो (विभाषितम्) विकल्प से होती है। उदा०-(जङ्गल) कौरुजङ्गलम्, कौरुजाङ्गलम् । कुरुजङ्गल नामक देश में होनेवाला। कुरुजङ्गल रोहतक-हिसार का क्षेत्र। (धेनु) वैश्वधेनवम्, वैश्वधैनवम् । विश्वदेव (कुत्ता, बिल्ली आदि उपकारी पशु) से सम्बन्धित, धेनु नवप्रसूता गौ। (वलज) सुवर्णवलम्, सौवर्णवलजः । सुवर्ण से बना हुआ गोलाकार आभूषण विशेष । सिद्धि-करुजङ्गलम्। यहां जङ्गलान्त कुरुजङ्गल' शब्द से तत्र भव:' (४।३।५३) से भव-अर्थ में 'अण्' प्रत्यय है। इस सूत्र से इसके पूर्वपद को आदिवृद्धि होती है और इसके उत्तरपद को विकल्प से आदिवृद्धि होती है-कौरुजाङ्गलम् । ऐसे ही-वैश्वधेनवम्, वैश्वधैनवम् । सौवर्णवलजः, सौवर्णवालजः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy