SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी- प्रवचनम् ऐसे ही लिख अक्षरविन्यासे (भ्वा०प०) धातु से व्यावलेखी । 'हसे हसनें ( भ्वा०प०) धातु से - व्यावहासी । उक्तप्रतिषेधः २२२ (७) स्वागतादीनां च । ७ । प०वि०-स्वागतादीनाम् ६।३ च अव्ययपदम्। सo - स्वागत आदिर्येषां ते स्वागतादय:, तेषाम् - स्वागतादीनाम् ( बहुव्रीहि: ) । अनु०-अङ्गस्य, नेति चानुवर्तते । अन्वयः - यदुक्तं स्वागतादीनामङ्गानां च तन्न । अर्थः-अस्मिन् प्रकरणे यदुक्तं स्वागतादीनामङ्गानां च तन्न भवति । उदाहरणम् (१) स्वागत - स्वागतमित्याह इति स्वागतिकः । (२) स्वध्वर - स्वध्वरेण चरतीति स्वाध्वरिकः । (३) स्वङ्ग - स्वङ्गस्यापत्यमिति स्वाङ्गिः । ( ४ ) व्यङ्ग - व्यङ्गस्यापत्यमिति व्याङ्गिः । (५) व्यड - व्यडस्यापत्यमिति व्याडि: । (६) व्यवहार - व्यवहारेण चरतीति व्यावहारिकः । (७) स्वपति - स्वपतौ साधुरिति स्वापतेयः । स्वागत । स्वध्वर । स्वङ्ग । व्यङ्ग । व्यड । व्यवहार | स्वपति इति स्वागतादय: । 1 आर्यभाषाः अर्थ - इस प्रकरण में जो विधान किया गया है वह (स्वागतादीनाम् ) स्वागत-आदि (अङ्गानाम्) अङ्गों को (च) भी (न) नहीं होता है। उदा०- - (स्वागत) स्वागतिक: । जो स्वागतम्' ऐसा कहता है वह पुरुष । (स्वधर) स्वाधरिकः । सु-अध्वर = उत्तम यज्ञ हेतु विचरण करनेवाला पुरुष। (स्वङ्ग) स्वाङ्गिः । स्वङ्ग का पुत्र । (व्यङ्ग) व्याङ्गिः । व्यङ्ग का पुत्र । (व्यड) व्याडि: । व्यड का पुत्र । (व्यवहार) व्यावहारिक । व्यवहार से विचरण करनेवाला पुरुष । (स्वपति) स्वापतेयः । वह द्रव्य कि जिस पर स्वपति = मालिक का उचित अधिकार हो । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy