SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ २०४ पाणिनीय-अष्टाध्यायी-प्रवचनम् क्व-आदेशः (२७) क्वाति।१०५। प०वि०-क्व १।१ (सु-लुक्) अति ७।१ । अनु०-अङ्गस्य, विभक्तौ, किम इति चानुवर्तते। अन्वय:-किमोऽङ्गस्य अति विभक्तौ क्व: । अर्थ:-किमोऽङ्गस्य स्थानेऽति विभक्तौ परत: क्वादेशो भवति । उदा०-स क्व गमिष्यति ? स क्व भोक्ष्यते ? आर्यभाषा: अर्थ-(किम:) किम् इस (अङ्गस्य) अग के स्थान में (अति) अत् इस (विभक्तौ) विभक्ति के परे होने पर (क्व) क्व आदेश होता है। उदा०-स क्व गमिष्यति ? वह कहां जायेगा ? स क्व भोक्ष्यते ? वह कहां भोजन करेगा? सिद्धि-क्व । यहां 'किम्' शब्द से किमोऽत' (५ ३।१२) से 'अत्' प्रत्यय है। इस सूत्र से इस ‘अत्' विभक्ति के परे होने पर 'किम्' को 'क्व' आदेश होता है। स-आदेशः (२८) तदोः सः सावनन्त्ययोः ।१०६ । प०वि०-तदो: ६।२ स: १११ सौ ७१ अनन्त्ययो: ६।२। स०-तश्च द् च तौ तदौ, तयो:-तदो: (इतरेतरयोगद्वन्द्व:) । अन्त्ये भवोऽन्त्य: । न अन्त्याविति अनन्त्यौ, तयोः अनन्त्ययो: (नञ्तत्पुरुषः) । अनु०-अङ्गस्य, विभक्ताविति चानुवर्तते। त्यदादीनामिति च मण्डूकोत्प्लुत्याऽनुवर्तनीयम्। अन्वय:-त्यदादीनामङ्गानामनन्त्ययोस्तदो: सौ विभक्तौ स:। अर्थ:-त्यदादीनामङ्गानामनन्त्ययोस्तकारदकारयोः स्थाने सौ विभक्तौ परत: सकारादेशो भवति। उदा०-(त्यद्) तकारस्य-स्य: । (तद्) सः। (एतद्) एष: । (अदस्) दकारस्य-असौ। आर्यभाषा: अर्थ-(त्यदादीनाम्) त्यद्-आदि (अङ्गानाम्) अगों के (अनन्त्ययोः) अनन्त्य अर्थात् जो कि अन्त में नहीं है उन (तदो:) तकार और दकार के स्थान में (सौ) सु इस (विभक्तौ) विभक्ति के परे होने पर (स:) सकार आदेश होता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy