SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ अधिकार: सप्तमाध्यायस्य द्वितीयः पादः (१३) मपर्यन्तस्य । ६१ । वि०-म-पर्यन्तस्य ६।१। स०-मकार: पर्यन्तो यस्य स मपर्यन्तः, तस्य - मपर्यन्तस्य ( बहुव्रीहि: ) । अर्थ:-मपर्यन्तस्य इत्यधिकारोऽयम् । यदितोऽग्रे वक्ष्यति मपर्यन्तस्य इत्येवं तद्वेदितव्यम् । यथा वक्ष्यति - 'युवावौ द्विवचने (७।२।९२) इति । युवाम् । आवाम् । आर्यभाषा: अर्थ- ( मपर्यन्तस्य) मपर्यन्तस्य के स्थान में' यह अधिकार सूत्र है । पाणिनि मुनि इससे आगे जो कहेंगे वह 'म पर्यन्त के स्थान में' जानें। जैसे कि पाणिनि मुनि कहेंगे- 'युवावौ द्विवचने (७1218२) अर्थात् युष्मद् और अस्मद् के म- पर्यन्त के स्थान में यथासंख्य युव और आव आदेश होते हैं। युवाम् । तुम दोनों। आवाम् । हम दोनों । सिद्धि-युवाम् आदि पदों की सिद्धि आगे यथास्थान लिखी जायेगी। युव-आवौ (१४) युवावौ द्विवचने । ६२ । १६१ प०वि० - युव- आवौ १।२ द्विवचने ७ । १ । सo युवश्च आवश्च तौ युवावौ (इतरेतरयोगद्वन्द्वः) । द्वयोरर्थयोर्वचनम् इति द्विवचनम्, तस्मिन् द्विवचने (षष्ठीतत्पुरुषः ) । अनु० - अङ्गस्य विभक्तौ युष्मदस्मदो:, मपर्यन्तस्य इति चानुवर्तते । अन्वयः - युष्मदस्मदोरङ्गयोर्मपर्यन्तस्य द्विवचने विभक्तौ युवावौ । अर्थः-युष्मदस्मदोरङ्गयोर्मपर्यन्तस्य स्थाने द्विवचने विभक्तौ परतो यथासंख्यं युवावावादेशौ भवतः । उदा०- (युष्मद्) युवाम् । युवाभ्याम् । युवयोः । (अस्मद् ) आवाम् । आवाभ्याम् । आवयोः । Jain Education International आर्यभाषाः अर्थ - (युष्मदस्मदो: ) युष्मद्, अस्मद् इन (अङ्गयोः) अङ्गों के (मपर्यन्तस्य) मकारपर्यन्त के स्थान में (द्विवचने) द्विवचन विषयक (विभक्तौ) विभक्ति परे होने पर यथासंख्य ( युवाज) युव, आव आदेश होते है। उदा०- - (युष्मद्) युवाम् । तुम दोनों। युवाभ्याम् । तुम दोनों के द्वारा । युवयोः । तुम दोनों का। (अस्मद् ) आवाम् । हम दोनों। आवाभ्याम् । हम दोनों के द्वारा । आवयोः । हम दोनों का । For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy