SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १४६ सप्तमाध्यायस्य द्वितीयः पादः इडागमः (१३) इण् निष्ठायाम्।४७। प०वि०-इट् १।१ निष्ठायाम् ७१। अनु०-अङ्गस्य, आर्धधातुकस्य, वलादे:, निर:, कुष इति चानुवर्तते। अन्वय:-निर: कुषोऽङ्गाद् वलादेरार्धधातुकस्य निष्ठाया इट् । अर्थ:-निर: पूर्वात् कुषोऽङ्गाद् उत्तरस्य वलादेरार्धधातुकस्य निष्ठाप्रत्ययस्य इडागमो भवति। उदा०-निष्कुषित:, निष्कुषितवान्। आर्यभाषा: अर्थ-(निर:) निर्-उपसर्गपूर्वक (कुषः) कुष् इस (अङ्गात्) अद्ग से परे (वलादेः) वलादि (आर्धधातुकस्य) आर्धधातुक (निष्ठायाः) निष्ठा-संज्ञक प्रत्यय को (इट्) इडागम होता है। उदा०-निष्कुषितः, निष्कुषितवान् । तलवार आदि को बैंचकर बाहर निकाला। सिद्धि-निष्कुषित:। यहां निर्-उपसर्गपूर्वक पूर्वोक्त कुष' धातु से निष्ठा' (३।२।१०२) से भूतकाल अर्थ में 'क्त' प्रत्यय है। इस सूत्र से इस निष्ठासंज्ञक प्रत्यय को इडागम होता है। ऐसे ही क्तवतु' प्रत्यय में-निष्कुषितवान् । इडागम-विकल्प: . (१४) तीषसहलुभरुषरिषः ।४८ । प०वि०-ति ७१ इष-सह-लुभ-रुष-रिष: ५।१। स०-इषश्च सहश्च लुभश्च रुषश्च रिष् च एतेषां समाहार इषसहलुभरुषरिष्, तस्मात्-इषसहलुभरुषरिष: (समाहारद्वन्द्वः) । अनु०-अङ्गस्य, आर्धधातुकस्य, इट, वलादेरिति चानुवर्तते । अन्वय:-इषसहलुभरुषरिषोऽङ्गादेवलादेरार्धधातुकस्य वा इट् । अर्थ:-इषसहलुभरुषरिषिभ्योऽङ्गेभ्य उत्तरस्य तकारादेवलादेरार्धधातुकस्य विकल्पेन इडागमो भवति । __ उदा०-(इष) एष्टा, एषिता। (सह) सोढा, सहिता। (लुभ) लोब्धा, लोभिता। (रुष) रोष्टा, रोषिता । (रिष) रेष्टा, रेषिता। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy