SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य द्वितीयः पादः १३७ उदा० - लूञ् - लविता, लवितुम् लवितव्यम् । पूञ्- पविता, पवितुम्, पवितव्यम् । आर्यभाषा: अर्थ - (अङ्गात्) अङ्ग से परे (वलादे:) वल्-वर्ण जिसके आदि में उस (आर्धधातुकस्य) आर्धधातुक प्रत्यय को (इट) इडागम होता है। उदा० - लूञ् - लविता । काटनेवाला । लवितुम् । काटने के लिये । लवितव्यम् । काटना चाहिये । पूञ्-पविता । पवित्र करनेवाला । पवितुम् । पवित्र करने के लिये । पवितव्यम् । पवित्र करना चाहिये । सिद्धि - (१) लविता | लू+तृच् । लू+इट्+तृ । लो+इ+तृ । लवितृ+सु । लविता । यहां 'लूञ् छेदने' (क्रया०3०) धातु से 'ण्वुल्तृचौ (३ । १ । १३३ ) से वलादि, आर्धधातुक तृच्' प्रत्यय है। इस सूत्र से इडागम होता है। 'आर्धधातुकं शेष:' (३ । ४ । ११४) से 'तृच्' प्रत्यय की आर्धधातुक संज्ञा है। ऐसे ही 'पूञ पवनें' (क्रया० उ०) धातु से - पविता । (२) लवितुम् । यहां पूर्वोक्त 'लू' धातु से 'तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्' ( ३ | ३ | १० ) से तुमुन्' प्रत्यय है। सूत्र - कार्य पूर्ववत् है । ऐसे ही पूर्वोक्त 'पू' धातु से- पवितुम् । (३) लवितव्यम् । यहां पूर्वोक्त 'लू' धातु से 'तव्यत्तव्यानीयरः' (३ । १ । ९६) से 'तव्यत्' प्रत्यय है। सूत्र - कार्य पूर्ववत् है । ऐसे ही पूर्वोक्त 'पू' धातु से - पवितव्यम् । इडागम: (२) स्नुक्रमोरनात्मनेपदनिमित्ते । ३६ । प०वि० - स्नु-क्रमो ६ | २ ( पञ्चम्यर्थे ) अनात्मनेपदनिमित्ते १ । २ । सo - स्नुश्च क्रम् च तौ स्नुक्रमौ तयो:-स्नुक्रमो : (इतरेतरयोगद्वन्द्वः) । आत्मनेपदस्य निमित्तमिति आत्मनेपदनिमित्तम्, न आत्मनेपदनिमित्तमिति अनात्मनेपदनिमित्तम्, ते (१।२) अनात्मनेपदनिमित्ते (षष्ठीगर्भितनञ्तत्पुरुषः) । अनु०-अङ्गस्य, आर्धधातुकस्य इट् वलादेरिति चानुवर्तते । अन्वयः-अनात्मपदनिमित्ताभ्यां स्नुक्रमिभ्याम् अङ्गाभ्यां वलादेरार्धधातुकस्य इट् । अर्थ:-आत्मनेपदनिमित्तरहिताभ्यां स्नुक्रमिभ्याम् अङ्गाभ्याम् उत्तरस्य वलादेरार्धधातुकस्य इडागमो भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy