SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १२५ सप्तमाध्यायस्य द्वितीयः पादः इट्-प्रतिषेधः (१८) अभेश्चाविदूर्ये ।२५। प०वि०-अभे: ५।१ च अव्ययपदम्, आविदूर्ये ७।१। स०-विदूरम् विप्रकृष्टम् । न विदूरमिति अविदूरम्। अविदूरस्य भाव आविदूर्यम्, तस्मिन्-आविर्ये (नञ्तत्पुरुषः)। 'गुणवचनब्राह्मणादिभ्यः कर्मणि च' (५।१।१२३) इति भावेऽर्थे ष्यञ् प्रत्ययः । अनु०-अङ्गस्य, न, इट्, निष्ठायाम्, अरिति चानुवर्तते । अन्वय:-अविदूर्येऽभेश्चार्निष्ठाया इड् न। अर्थ:-अविदूर्येऽर्थे वर्तमानाद् अभे: परस्माद् अर्देरङ्गाद् उत्तरस्या निष्ठाया इडागमो न भवति। उदा०-अभ्यर्णा सेना। अभ्यर्णा शरत् । समीपस्थेत्यर्थः । आर्यभाषा: अर्थ-(आविर्ये) समीपता-अर्थ में विद्यमान, (अभे:) अभि-उपसर्ग से परे (अर्दे:) अर्दि इस (अङ्गात्) अङ्ग से उत्तरवर्ती (निष्ठाया:) निष्ठासंज्ञक प्रत्यय को (इट्) इडागम (न) नहीं होता है। उदा०-अभ्यर्णा सेना । सेना समीपस्थ है। अभ्यर्णा शरत् । शरद् ऋतु समीपस्थ है। सिद्धि-अभ्यर्णा। यहां अभि-उपसर्ग पूर्वक, आविदूर्य-समीपता अर्थ में विद्यमान 'अर्द गतौ याचने च' (भ्वा०प०) धातु से पूर्ववत् क्त' प्रत्यय है। इस सूत्र से इडागम का प्रतिषेध होता है। स्त्रीत्व-विवक्षा में 'अजाद्यतष्टाप (४।१।४) से टाप्' प्रत्यय है। शेष नत्व आदि कार्य पूर्ववत् हैं। निपातनम् (१६) णेरध्ययने वृत्तम्।२६। प०वि०-णे: ५ ।१ अध्ययने ७१ वृत्तम् १।१। कृवृत्ति:-अधीयते यद् इत्यध्ययनम् । अत्र 'कृत्यल्युटो बहुलम्' (३।३।११३) इति कर्मणि कारके ल्युट् प्रत्ययः । अनु०-अङ्गस्य, न, इट्, निष्ठायामिति चानुवर्तते । अन्वय:-वृत्तम्=णेवृत्तेरङ्गाद् अध्ययने निष्ठाया इड् न। अर्थ:-वृत्तमित्यत्र ण्यन्ताद् वृत्तेरझादुत्तरस्या अध्ययनवाचिन्या निष्ठाया इडागमो न भवतीति निपात्यते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy