SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य द्वितीयः पादः १२३ उदा०-(कृच्छ्रे) कष्टोऽग्निः । कष्टं व्याकरणम् । ततोऽपि कष्टतराणि सामानि । “कृच्छ्रम् = दु:खम्, तत्कारणमप्यग्न्यादिकं कृच्छ्रमित्युच्यते” ( काशिका) । (गहने) कष्टानि वनानि । कष्टाः पर्वताः । I आर्यभाषाः अर्थ-(कृच्छ्रगहनयो:) कृच्छ्र और गहन अर्थ में विद्यमान (कषः) कष् इस (अङ्गात्) अङ्ग से परे (निष्ठायाः) निष्ठा-संज्ञक प्रत्यय को (इट्) इडागम (न) नहीं होता है। उदा०- (कृच्छ्र) कष्टोऽग्निः । अग्नि दुःख का हेतु है । कष्टं व्याकरणम् । व्याकरणशास्त्र दुःख का हेतु है अर्थात् कठिन है । ततोऽपि कष्टतराणि सामानि । सामगान उस व्याकरणशास्त्र भी अधिक दुःख का हेतु है अर्थात् कठिन हैं । (गहन) कष्टानि वनानि । वन गहन हैं। कष्टा: पर्वता: । पर्वत गहन हैं। सिद्धि-कष्टम् । कष् +क्त । कष्+त । कष्+ट । कष्ट+सु । कष्टम् । यहां 'कष हिंसार्थ:' (भ्वा०प०) धातु से पूर्ववत् 'क्त' प्रत्यय है। इस सूत्र से कृच्छ्र और गहन अर्थ में इडागम का प्रतिषेध होता है। 'ष्टुना ष्टुः' (८।४।४१) से तकार को टवर्ग टकार होता है । इट्-प्रतिषेधः (१६) घुषिरविशब्दने | २३ | प०वि० - घुषिः १ । १ (पञ्चम्यर्थे ) अविशब्दने ७ । १ । स०-विशब्दनम्=प्रतिज्ञानम् । न विशब्दनम् इति अविशब्दनम्, तस्मिन्-अविशब्दने (नञ्तत्पुरुषः ) । अनु०-अङ्गस्य, न, इट्, निष्ठायामिति चानुवर्तते। अन्वयः - अविशब्दने घुषेरङ्गाद् निष्ठाया इड् न । अर्थः-अविशब्दने=अप्रतिज्ञानेऽर्थे वर्तमानाद् घुषेरङ्गाद् उत्तरस्या निष्ठाया इडागमो न भवति । उदा०-घुष्टा रज्जुः । घुष्टौ पादौ । अविशब्दने इति किम्-अवघुषितं वाक्यमाह, प्रतिज्ञातमित्यर्थः 1 आर्यभाषाः अर्थ- (अविशब्दने) प्रतिज्ञात से भिन्न अर्थ में विद्यमान (घुषे ) घुषि इस (अङ्गात्) अङ्ग से परे (निष्ठायाः) निष्ठा-संज्ञक को (इट् ) इडागम (न) नहीं होता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy