SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ १०१ सप्तमाध्यायस्य द्वितीयः पादः अनु०-अङ्गस्य, सिचि, वृद्धिः, परस्मैपदेषु इति चानुवर्तते। अन्वय:-वदव्रजहलन्तस्याङ्गस्याच: परस्मैपदेषु सिचि वृद्धिः । अर्थ:-वदेव्रजेर्हलन्तस्य चाङ्गस्याच: स्थाने परस्मैपदपरके सिचि परतो वृद्धिर्भवति। उदा०-(वद) अवादीत् । (व्रज) अव्राजीत् । (हलन्त:) अपाक्षीत् । अभैत्सीत्। अच्छेत्सीत्। अरौत्सीत् । आर्यभाषा: अर्थ-विदव्रजहलन्तस्य) वद, व्रज और हल जिसके अन्त में है उस (अङ्गस्य) अङ्ग के (अच:) अच् के स्थान में (परस्मैपदेषु) परस्मैपदपरक (सिचि) सिच् प्रत्यय परे होने पर (वृद्धि:) वृद्धि होती है। उदा०-(वद) अवादीत । वह बोला। (व्रज) अव्राजीत् । वह गया। (हलन्त) अपाक्षीत् । उसने पकाया। अभैत्सीत् । उसने विदारण किया (फाड़ा)। अच्छेत्सीत् । उसने छेदन किया (दो टुकड़े किये)। अरौत्सीत् । उसने रोका (घेरा)। सिद्धि-(१) अवादीत् । यहां वद व्यक्तायां वाचि' (भ्वा०प०) धातु से पूर्ववत् लुङ्' और परस्मैपदपरक सिच्' प्रत्यय परे है। इस सूत्र से वद्' धातु के अच् (अ) को वृद्धि होती है। (२) अव्राजीत् । व्रज गतौ' (भ्वा०प०) पूर्ववत् । (३) अपाक्षीत् । डुपचष् पाके' (भ्वा०उ०)। (४) अभैत्सीत् । भिदिर विदारणे' (रुधा०प०)। (५) अच्छेत्सीत् । छिदिर् द्वैधीकरणे' (रुधा०प०)। (६) अअरौत्सीत् । 'रुधिर् आवरणे (रुधा०प०) । यह 'अतो हलादेर्लघो:' (७।२।७) से प्राप्त विकल्प का अपवाद है। वृद्धि-प्रतिषेधः (४) नेटि।४। प०वि०-न अव्ययपदम्, इटि ७।१। अनु०-अङ्गस्य, सिचि, वृद्धि:, परस्मैपदेषु, हलन्तस्य, अच् इति चानुवर्तते। अन्वय:-हलन्तस्याङ्गस्याच: परस्मैपदेषु इटि सिचि वृद्धिर्न । अर्थ:-हलन्तस्याङ्गस्याच: स्थाने परस्मैपदपरके इडादौ सिचि परतो वृद्धिर्न भवति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy