SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य प्रथमः पादः ८७ णित्-आदेश: (७) गोतो णित् ।६०। प०वि०-गोत: ५।१ णित् ११। स०-ण इद् यस्य स णित् (बहुव्रीहि:) । अनु०-अङ्गस्य, सर्वनामस्थाने इति चानुवर्तते । अन्वय:-गोतोऽङ्गात् सर्वनामस्थानं णित्। अर्थ:-गोतोऽङ्गाद् उत्तरं सर्वनामस्थानं णिद्वद् भवति । उदा०-गौः, गावौ, गाव:, गाम्, गावौ । आर्यभाषा: अर्थ- (गोत:) गो इस (अङ्गात्) अङ्ग से परे (सर्वनामस्थानम्) सर्वनामस्थान-संज्ञक प्रत्यय (णित्) णिद्वत् होता है। उदा०-गौः । गाय। गावौ। दो गाय। गावः । सब गाय। गाम् । गाय को। गावौ। दो गायों को। सिद्धि-(१) गौः । गो+सु । गो+स् । गौ+स् । गौस् । गौः। यहां 'गो' शब्द से सर्वनामस्थान-संज्ञक 'सु' प्रत्यय है। इस सूत्र से यह 'सु' प्रत्यय णिद्वत् होता है। अत: 'अचो णिति' (७।२।१५) से अजन्त अङ्ग को वृद्धि (औ) होती है। गावौ, गाव: इन पदों में एचोऽयवायाव:' (६।१।७७) से आव्-आदेश होता है। (२) गम् । गो+अम् । गौ+अम् । ग् आ+अम् । गाम्। यहां वृद्धिभूत औकार को 'औतोऽम्शसो:' (६।१।९०) से आकार आदेश होता है। णित्-आदेशविकल्पः (८) णलुत्तमो वा।६१। प०वि०-णल् १।१ उत्तम: ११ वा अव्ययपदम् । अनु०-अङ्गस्य, णिद् इत्यनुवर्तते । अन्वय:-अङ्गाद् उत्तमो णल् वा णित् ।। अर्थ:-अङ्गाद् उत्तरम् उत्तमपुरुषस्य णल् विकल्पेन णिद्वद् भवति। उदा०-अहं चकार, अहं चकर। अहं पपाच, अहं पपच । आर्यभाषा: अर्थ- (अङ्गात्) अङ्ग से परे (उत्तम:) उत्तम पुरुष का (णल्) णल् प्रत्यय (वा) विकल्प से (णित्) णिद्वत् होता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy