SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ सप्तमाध्यायस्य प्रथमः पादः अन्वयः-पथिमथ्यृभुक्षाम् अङ्गानां थः सर्वनामस्थाने न्थः। अर्थः-पथिमथ्यृभुक्षाम् अङ्गानां थकारस्य स्थाने सर्वनामस्थाने परतो न्थ आदेशो भवति । 2 उदा०- (पथिन् ) पन्थाः पन्थानौ पन्थानः पन्थानम्, पन्थानौ । (मथिन्) मन्था:, मन्थानौ, मन्थानः, मन्थानम्, मन्थानौ । (ऋभुक्षिन् ) अ थकारो नास्ति । , आर्यभाषाः अर्थ-(पथिमथ्यृभुक्षाम्) पथिन्, मथिन्, ऋभुक्षिन् इन (अङ्गानाम्) अङ्गों के (थः) थकार के स्थान में (सर्वनामस्थाने) सर्वनामस्थान- संज्ञक प्रत्यय परे होने पर (न्थः) न्थ आदेश होता है। उदा०- - (पथिन् ) पन्था: । पन्थानौ, पन्थानः, पन्थानम्, पन्थानौ । ( मथिन् ) मन्धः, मन्थानौ, मन्थानः, मन्थानम्, मन्थानौ । (ऋभुक्षिन् ) इस शब्द में थकार नहीं है । एक पद होने से बलात् अनुवृत्तिमात्र है। ८५ सिद्धि-पन्थाः | यहां 'पथिन्' शब्द से सर्वनामस्थान- संज्ञक 'सु' प्रत्यय है। 'इतोऽत् सर्वनामस्थाने' (७/१/८६ ) से इकार को अकार आदेश (थ) और इस सूत्र से थकार को न्थ आदेश होता है । पथिमथ्यृभुक्षामात्' (७/१1८५) से आकार आदेश है । ऐसे ही - मन्था: । 'पन्थानौँ' आदि पदों में 'सर्वनामस्थाने चासम्बुद्धौ (६/४/८) से नकारान्त अङ्ग की उपधा को दीर्घ होता है। शेष कार्य पूर्ववत् है । टि-लोप: (५) भस्य टेर्लोपः । प०वि० - भस्य ६ । १ टे: ६ । १ लोप: १ । १ । अनु०-अङ्गस्य, पथिमथ्यृभुक्षाम् इति चानुवर्तते । अन्वयः-पथिमथ्यृभुक्षां भानाम् अङ्गानां टेर्लोपः । अर्थः-पथिमथ्यृभुक्षां भ-संज्ञकानाम् अङ्गानां टेर्लोपो भवति । उदा०-(पथिन्) पथ:, पथा, पथे । ( मथिन् ) मथ:, मथा, (ऋभुक्षिन्) ऋभुक्ष:, ऋभुक्षा, ऋभुक्षे । Jain Education International आर्यभाषाः अर्थ- (पथिमथ्युभुक्षाम् ) पथिन्, मथिन्, ऋभुक्षिन् इन (भानाम्) भ-संज्ञक (अङ्गानाम्) अङ्गों के (ट) टि-भाग का (लोपः) लोप होता है। For Private & Personal Use Only मथे । www.jainelibrary.org
SR No.003301
Book TitlePaniniya Ashtadhyayi Pravachanam Part 06
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages802
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy