________________
पाणिनीय-अष्टाध्यायी-प्रवचनम् पदादि-आदेशाः(४) पद्दन्नोमास्हृन्निशन्यूषन्दोषन्यकञ्छकन्नु
दन्नासञ्छस्प्रभृतिषु।६३। प०वि०- पद्-दत्-नस्-मास्-हृद्-निशन्-यूषन्-दोषन्-यकन्-शकन्उदन्-आसन् १।१ शस्प्रभृतिषु ७।३।।
स०-पच्च दच्च नश्च माश्च हृच्च निश्च यूषश्च दोषश्च यकँश्च शकँश्च उद॑श्च आसँश्च एतेषां समाहार:-पद्दन्नोमास्हृन्निशन्यूषन्दोषन्यकञ्छकन्नुदन्नासन् (समाहारद्वन्द्वः)। शस् प्रभृतिर्येषां ते शस्प्रभृतयः, तेषु-शस्प्रभृतिषु (बहुव्रीहि:)।
अनु०-'अन्यतरस्याम्' (६।१।५९) इत्यनुवर्तते।
अन्वय:-छन्दसि भाषायां च शस्प्रभृतिषु {पाद-दन्त-नासिकामास-हृदय-निशा-असृज्-यूष-दोष-यकृत्-शकृत्-उदक-आसनानाम्} अन्यतरस्यां पद्दन्मास्हृन्निशन्यूषन्दोषन्यकञ्छकन्नुदन्नासन् ।
अर्थ:-शस्प्रभृतिषु प्रत्ययेषु परत: पाद-दन्त-नासिका-मास-हृदयनिशा-असृज्-यूष-दोष-यकृत्-शकृत्-उदक-आसनानां शब्दानां स्थाने विकल्पेन यथासंख्यम् पद्-दत्-नस्-मास्-हृत्-निश्-असन्-यूषन्-यकन्शकन्-उदन् आसन्-आदेशा भवन्ति । उदाहरणम्स्थानी आदेश: रूपम् (शसि) प्रयोग: पाद पद् पादान् (पद:) निपदश्चतुरो जहि । पदा वर्तय गोदुहम्। दन्त दत् दन्तान् (दत:) या दतो धावते तस्यै श्यावदन्।
(तै०सं० २।५।१७) नासिका नस् नासिका (नस्) सूकरस्त्वा खनननस:
(शौ०सं० २।२।७।२)। मास मास् मासान् (मास:) मासि त्वा पश्यामि चक्षुषि
(तै०सं०२ ।५।६।६)