________________
षष्ठाध्यायस्य प्रथमः पादः
५७
'खेद्' के एच् (ए) के स्थान में आकार आदेश होता है । 'कुहोश्चुः' (७/४/६२) से
अभ्यास के खकार को चुत्व होता है।
(२) चिखेद | यहां 'खिद्' धातु के एच् को छन्द विषय में विकल्प पक्ष में आकार आदेश नहीं है।
आकारादेश - विकल्पः
(६) अपगुरो णमुलि । ५३ ।
प०वि० - अपगुरः ६ । १ णमुलि ७ । १ ।
अनु० - धातो:, आत्, एचः, विभाषा इति चानुवर्तते । अन्वयः - णमुलि अपगुरो धातोरेचो विभाषा आत् । अर्थ:- णमुलि प्रत्यये परतोऽप - पूर्वस्य गुरो धातोरेच: स्थाने विकल्पेनाकारादेशो भवति ।
उदा०-अपगारमपगारम्, अपगोरमपगोरम् ।
अत्र 'आभीक्ष्ण्ये णमुल् च' (३ । ४ । २२ ) इत्यनेन णमुल् प्रत्ययः । असि - अपगारं युध्यन्ते, असि - अपगोरं युध्यन्ते इत्यत्र 'द्वितीयायां च ' ( ३ । ४ । ५३ ) इत्यनेन णमुल् प्रत्ययः ।
आर्यभाषाः अर्थ-( णमुलि ) णमुल् प्रत्यय परे होने पर ( अपगुरः ) अपउपसर्गपूर्वक गुर् (धातोः) धातु के (एच) एच् के स्थान में (विभाषा) विकल्प से (आत्) आकार आदेश होता है ।
उदा०-अपगारमपगारम् । उठा-उठाकर । अपगोरमपगोरम् | अर्थ पूर्ववत् है ।
यहां 'आभीक्ष्ण्ये णमुल् च' (३/४/२२ ) से णमुल् प्रत्यय है। असि - अपगारं युध्यन्ते, असि - अपगोरं युध्यन्ते । तलवार को उठा-उठाकर युद्ध करते हैं। यहां 'द्वितीयायां च' (३।४।५३) से णमुल् प्रत्यय है।
सिद्धि - (१) अपगारम् । अप+गुर्+णमुल् । अप+गोर्+अम् । अप+गार्+अम् । अपगारम्+सु । अपगारम्+०। अपगारम् ।
यहां अप-उपसर्गपूर्वक 'गुरी उद्यमने' (दि०आ०) धातु से 'आभीक्ष्ण्ये णमुल् च' ( ३।४।२२) से णमुल् प्रत्यय है। घुगन्तलघूपधस्य च ' ( ७ 1३1८६ ) से 'गुर्' को लघूपध-गुण होता है। इस सूत्र से 'गोर्' के एच् (ओ) को आकार होता है। वा०-आभीक्ष्ण्ये द्वे भवत:' ( ८ 1१1१२ ) से द्वित्व होता है- अपगोरमपगोरम् ।
(२) अपगोरम् | यहां इस सूत्र से विकल्प पक्ष में 'अपगुर्' के एच् (ओ) को आकार आदेश नहीं है।