________________
७१६
षष्ठाध्यायस्य चतुर्थः पादः उदा०-सौषामनः । सुषामा का पुत्र । चान्द्रसामनः । चन्द्रसामा का पुत्र । सिद्धि-सौषामनः । सुषामन्+अण् । सौषामन्+अ। सौषामण+सु। सौषामणः ।
यहां 'सुषामन्' शब्द से तस्यापत्यम्' (६।१।९२) से अपत्य-अर्थ में 'अण्’ प्रत्यय है। इस अण्' प्रत्यय के परे होने पर मपूर्वी, अन्-अन्त सुषामन्' शब्द इस सूत्र से प्रकृतिभाव से नहीं रहता है अर्थात् यहां नस्तद्धिते (६।४।१४४) से प्राप्त टि-भाग (अन्) का लोप होता है। ऐसे ही 'चन्द्रसामन्' शब्द से-चान्द्रसामनः । निपातनम्
(४३) ब्राह्मोऽजातौ।१७१। प०वि०-ब्राह्म: ११ अजातौ ७।१। स०-न जातिरिति अजाति:, तस्याम्-अजातौ (नञ्तत्पुरुष:)। अनु०-अङ्गस्य, भस्य, अणि, अपत्ये इति चानुवर्तते। योगविभागोऽत्र क्रियते
(क) ब्राह्मः। अर्थ:-'ब्राह्मः' इत्यत्र भसंज्ञकस्य अङ्गस्य अणि प्रत्यये परतष्टिलोपो निपात्यते।
उदा०-ब्रह्मणोऽयम्-ब्राह्मो गर्भ: । ब्रह्मण इदम्-ब्राह्मम् अस्त्रम्। ब्रह्मण इदम्-ब्राह्मं हविः।
(ख) अजातौ। अनु०-अपत्ये, ब्राह्म इति चानुवर्तते।
अर्थ:-'ब्राह्म' इत्यत्र भसंज्ञकस्य अङ्गस्य अपत्यार्थेऽणिप्रत्यये परतो जातौ टिलोपो न भवति।
उदा०-ब्रह्मणोऽपत्यम्-ब्राह्मणः । आर्यभाषा: इस सूत्र में योगविभाग करके अर्थ किया जाता है--
(क) ब्राह्मः। अर्थ- (ब्राह्मः) ब्राह्म इस शब्द में (भस्य) भ-संज्ञक (अगस्य) अङ्ग का (अणि) अण् प्रत्यय परे होने पर टि-लोप निपातित है।
उदा०-ब्राह्मो गर्भ: । ब्रह्मा का गर्भ। ब्राह्मम् अस्त्रम् । ब्रह्मा का अस्त्र । ब्राह्म हविः । ब्रह्मा की हवि (आहुति)।