________________
षष्ठाध्यायस्य चतुर्थः पादः
(४) स्रजयति । स्रज् + णिच् । स्रज् + इ । स्रजि+लट् । स्रजयति ।
यहां 'स्रज् ' शब्द से वा०-' • तत्करोतीत्युपसंख्यानं सूत्रयत्याद्यर्थम् ' ( ३ | १ | २६ ) से करोति- अर्थ में 'णिच्' प्रत्यय है । वा० णाविष्ठवत् प्रातिपदिकस्य कार्यं भवतीति वक्तव्यम्' (६।४।१५५) से 'णिच्' प्रत्यय परे होने पर भी 'इष्ठन्' प्रत्यय के तुल्य कार्य होता है । अत: यहां भी एकाच् स्रज्' शब्द 'णिच्' प्रत्यय परे होने पर इस सूत्र से प्रकृतिभाव रहता है अर्थात् टे : ' ( ६ । ४ । १५५ ) से प्राप्त टि-भाग (अक) का लोप नहीं होता है। ऐसे ही 'स्रुक्' शब्द से- स्रुचयति ।
प्रकृतिभावः
(३६) इनण्यनपत्ये | १६४ | प०वि० - इन् १ । १ अणि ७ । १ अनपत्ये ७ । १ ।
७१३
स०-न अपत्यम् इति अनपत्यम्, तस्मिन् - अनपत्ये ( नञ्तत्पुरुष: ) । अनु०-अङ्गस्य, भस्य, प्रकृत्या इति चानुवर्तते । अन्वयः-इन् भम् अङ्गम् अनपत्येऽणि प्रकृत्या । अर्थ:-इन्–इन्-अन्तं भसंज्ञकम् अङ्गम् अपत्यवर्जितेऽणि प्रत्यये परत: प्रकृत्या भवति ।
1
उदा०-सांकूटिनं वर्तते । सांराविणं वर्तते । साम्मार्जनं वर्तते । त्रग्विण इदम् - स्त्राग्विणम् ।
आर्यभाषाः अर्थ- ( इन्) इन् जिसके अन्त में है वह (भम् ) भ-संज्ञक (अङ्गम्) अङ्ग, (अनपत्ये ) अपत्य - अर्थ से भिन्न (अणि) अण् प्रत्यय परे होने पर (प्रकृत्या) प्रकृतिभाव से रहता है।
उदा० - सांकूटिनं वर्तते । सब ओर दहन हो रहा है (आग लगी हुई है) । सांराविणं वर्तते । सब ओर शोर हो रहा है। साम्मार्जनं वर्तते । सब ओर मार्जन (सफाई) हो रहा है। त्राग्विणम् । स्रग्वी = मालाधारी सम्बन्धी पदार्थ ।
सिद्धि-(१) सांकूटिनम् । सम् +कूट + इनुण् । सम् +कुट+इन्। सांकूटिन्+अण्। सांकूटिन् +अ । सांकूटिन+सु । सांकूटिनम् ।
यहां सम्-उपसर्गपूर्वक कूट परितापे, परिदाहे इत्येके' (चु०आ०) धातु से भाव अर्थ में तथा अभिविधि अर्थ की प्रतीति में 'अभिविधौ भाव इनुण् ( ३ । २।१४४) से 'इनुण्' प्रत्यय है। तत्पश्चात् 'अणिनुण:' (५।४।१५) से स्वार्थ में 'अण्' प्रत्यय होता है। इस सूत्र से इन्नन्त 'सांकूटिन्' शब्द, अपत्यार्थ से भिन्न 'अण्' प्रत्यय परे होने पर