SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य चतुर्थः पादः (४) स्रजयति । स्रज् + णिच् । स्रज् + इ । स्रजि+लट् । स्रजयति । यहां 'स्रज् ' शब्द से वा०-' • तत्करोतीत्युपसंख्यानं सूत्रयत्याद्यर्थम् ' ( ३ | १ | २६ ) से करोति- अर्थ में 'णिच्' प्रत्यय है । वा० णाविष्ठवत् प्रातिपदिकस्य कार्यं भवतीति वक्तव्यम्' (६।४।१५५) से 'णिच्' प्रत्यय परे होने पर भी 'इष्ठन्' प्रत्यय के तुल्य कार्य होता है । अत: यहां भी एकाच् स्रज्' शब्द 'णिच्' प्रत्यय परे होने पर इस सूत्र से प्रकृतिभाव रहता है अर्थात् टे : ' ( ६ । ४ । १५५ ) से प्राप्त टि-भाग (अक) का लोप नहीं होता है। ऐसे ही 'स्रुक्' शब्द से- स्रुचयति । प्रकृतिभावः (३६) इनण्यनपत्ये | १६४ | प०वि० - इन् १ । १ अणि ७ । १ अनपत्ये ७ । १ । ७१३ स०-न अपत्यम् इति अनपत्यम्, तस्मिन् - अनपत्ये ( नञ्तत्पुरुष: ) । अनु०-अङ्गस्य, भस्य, प्रकृत्या इति चानुवर्तते । अन्वयः-इन् भम् अङ्गम् अनपत्येऽणि प्रकृत्या । अर्थ:-इन्–इन्-अन्तं भसंज्ञकम् अङ्गम् अपत्यवर्जितेऽणि प्रत्यये परत: प्रकृत्या भवति । 1 उदा०-सांकूटिनं वर्तते । सांराविणं वर्तते । साम्मार्जनं वर्तते । त्रग्विण इदम् - स्त्राग्विणम् । आर्यभाषाः अर्थ- ( इन्) इन् जिसके अन्त में है वह (भम् ) भ-संज्ञक (अङ्गम्) अङ्ग, (अनपत्ये ) अपत्य - अर्थ से भिन्न (अणि) अण् प्रत्यय परे होने पर (प्रकृत्या) प्रकृतिभाव से रहता है। उदा० - सांकूटिनं वर्तते । सब ओर दहन हो रहा है (आग लगी हुई है) । सांराविणं वर्तते । सब ओर शोर हो रहा है। साम्मार्जनं वर्तते । सब ओर मार्जन (सफाई) हो रहा है। त्राग्विणम् । स्रग्वी = मालाधारी सम्बन्धी पदार्थ । सिद्धि-(१) सांकूटिनम् । सम् +कूट + इनुण् । सम् +कुट+इन्। सांकूटिन्+अण्। सांकूटिन् +अ । सांकूटिन+सु । सांकूटिनम् । यहां सम्-उपसर्गपूर्वक कूट परितापे, परिदाहे इत्येके' (चु०आ०) धातु से भाव अर्थ में तथा अभिविधि अर्थ की प्रतीति में 'अभिविधौ भाव इनुण् ( ३ । २।१४४) से 'इनुण्' प्रत्यय है। तत्पश्चात् 'अणिनुण:' (५।४।१५) से स्वार्थ में 'अण्' प्रत्यय होता है। इस सूत्र से इन्नन्त 'सांकूटिन्' शब्द, अपत्यार्थ से भिन्न 'अण्' प्रत्यय परे होने पर
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy