SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ ६६५ षष्ठाध्यायस्य चतुर्थः पादः अनु०-अङ्गस्य, भस्य, तद्धिते, ओरिति चानुवर्तते। अन्वय:-अकवा ओर्भस्य अङ्गस्य तद्धिते ढे लोपः। अर्थ:-कद्रूशब्दवर्जितस्य उकारान्तस्य भस्य अङ्गस्य तद्धिते ढे प्रत्यये परतो लोपो भवति । उदा०-कमण्डल्वा अपत्यम्-कामण्डलेयः। शीतबाह्वा अपत्यम्शैतबाहेय: । जम्ब्वा अपत्यम्-जाम्ब्वेय: । मद्रबाह्वा अपत्यम्-माद्रबाहेयः । ___ आर्यभाषा: अर्थ-(अकवाः) कदू शब्द से भिन्न (ओ:) उकारान्त (भस्य) भ-संज्ञक (अङ्गस्य) अङ्ग का (तद्धिते) तद्धित-संज्ञक (ढ) ढ-प्रत्यय परे होने पर (लोप:) लोप होता है। उदा०-कामण्डलेय: । कमण्डलू नामक पशुविशेष का पुत्र । शैतबाहेय: । शीतबाहू नामक पशुविशेष का पुत्र । जाम्ब्वेयः। जम्बू-गीदड़ी का बच्चा। माद्रबाहेयः । मद्रबाहू नामक स्त्री का पुत्र। सिद्धि-(१) कामण्डलेयः। कमण्डलू+ढञ् । कमण्डलू+ढ। कामण्डलू+एय। कामण्डल्+एय। कामण्डलेय+सु। कामण्डलेयः । यहां चतुष्पादवाची उकारान्त कमण्डलू' शब्द से चतुष्पाभ्यो ढ(४।१।१३५) से अपत्य-अर्थ में 'ढ' प्रत्यय है। 'ढ' प्रत्यय परे होने पर इस सूत्र से 'कमण्डलू' शब्द के अन्त्य ऊकार का लोप होता है। आयनेय०' (७।१।२) से 'द' के स्थान में 'एय्' आदेश और तद्धितेष्वचामादे:' (७।२।११७) से अङ्ग को आदिवृद्धि होती है। ऐसे ही-शैतबाहेय:, जाम्ब्वेयः । (२) माद्रबाहेयः। यहां मद्रबाहू' शब्द से 'स्त्रीभ्यो ढक्' (४।१।१२०) से ढक्' प्रत्यय है। शेष कार्य पूर्ववत् है। 'अकद्रवा:' का कथन इसलिये है कि यहां ऊकार का लोप न हो-काद्रवेयो मन्त्रमपश्यत् । कदू-कश्यप ऋषि की पत्नी के पुत्र ने मन्त्र का दर्शन किया। इकार-अकारलोपः (२०) यस्येति च।१४८। प०वि०-यस्य ६१ ईति ७१ च अव्ययपदम् । स०-इश्च अश्च एतयो: समाहार:-यम्, तस्य-यस्य (इ+अ=य)। अनु०-अङ्गस्य, भस्य, लोप:, तद्धिते इति चानुवर्तते। अन्वय:-यस्य भस्य अङ्गस्य ईति तद्धिते च लोपः।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy