SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य चतुर्थः पादः सिद्धि-प्रष्ठौह: । प्रष्ठ+व+ण्वि । प्रष्ठ+व+वि। प्रष्ठ+वाह+० । प्रष्ठवाह+शस्। प्रष्ठवाह अस् । प्रष्ठ ऊ आह्+अस् । प्रष्ठाऊ आ ह अस् । प्रष्ठ उह+अस् । प्रष्ठौह अस्। प्रष्ठौहस् । प्रष्ठौहः । यहां प्रष्ठ उपपद वह प्रापणे (भ्वा०प०) धातु से वहश्च' (३।२।६४) से 'ण्वि' प्रत्यय है। 'अत उपधाया:' (७।२।११५) से उपधावृद्धि और वरपृक्तस्य (६।१६६।) से वि' का सर्वहारी लोप होता है। शस्' प्रत्यय परे होने पर इस सूत्र से वाहन्त 'प्रष्ठवाह' को ऊठ् रूप सम्प्रसारण होता है। 'सम्प्रसारणाच्च' (६।१।१०६) से पूर्वरूप एकादेश और एत्येधत्यूठसु' (६।११८८) से वृद्धिरूप एकादेश होता है। ऊ' में ठकार-अनुबन्ध 'एत्येधत्यूठसु' (६।१।८८) में विशेषणार्थ है। ऐसे ही-प्रष्ठौहा (टा)। प्रष्ठौहे (डे)। ऐसे ही-दित्यौहः, दित्यौहा, दित्यौहे। सम्प्रसारणम् (५) श्वयुवमघोनामतद्धिते।१३३। प०वि०-श्व-युव-मघोनाम् ६।३ अतद्धिते ७।१ । स०-श्वा च युवा च मघवा च ते श्वयुवमघवानः, तेषाम्श्वयुवमघोनाम् (इतरेतरयोगद्वन्द्व:)। न तद्धित इति अतद्धितः, तस्मिन् अतद्धिते (नञ्तत्पुरुषः)। अनु०-अङ्गस्य, भस्य, सम्प्रसारणम् इति चानुवर्तते। अन्वय:-श्वयुवमघोनां भानाम् अङ्गानाम् अतद्धिते सम्प्रसारणम् । अर्थ:-श्वयुवमघोनां भसंज्ञकानाम् अङ्गानां तद्धितवर्जिते प्रत्यये परत: सम्प्रसारणं भवति। उदा०-(श्वा) शुनः । शुना। शुने। (युवा) यून: । यूना। यूने। (मघवा) मघोनः । मघोना। मघोने। आर्यभाषा: अर्थ-(श्वयुवमघोनाम्) श्वन, युवन्, मघवन् इन (भस्य) भ-संज्ञक (अङ्गस्य) अगों को (अतद्धिते) तद्धित से भिन्न प्रत्यय परे होने पर (सम्प्रसारणम्) सम्प्रसारण होता है। उदा०-(श्वा) शुन: । कुत्तों को। शुना। कुत्ते केद्वारा। शुने । कुत्ते केलिये। (युवा) यूनः । युवकों को। यूना। युवक केद्वारा। यूने। युवक केलिये। (मघवा) मघोनः । इन्द्रों को। इन्द्र-राजा। मघोना । इन्द्र केद्वारा। मघोने । इन्द्र केलिये। सिद्धि-(१) शुन: । श्वन्+शस् । श्वन्+अस्। श उ अन्+अस्। श उन्+अस्। शुनस् । शुनः ।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy