________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
अर्थ:-फणाम् = फणादीनां सप्तानाम् अङ्गानाम् अकारस्य किति
1
ङिति च लिटि सेटि थलि च प्रत्यये परतो विकल्पेन एकारादेशो भवति, अभ्यासस्य च लोपो भवति । उदाहरणम्
संख्या फणादयः
शब्दरूपम्
(१) फण
तौ फेणतुः, पफणतुः ।
ते फेणुः, फफणुः । त्वं फेणिथ, पफणिथ ।
६७४
(२) राज
(३) भ्राज
(४) भ्राश
(५) भ्लाश
(६) स्यम
(७) स्वन
तौ रेजतुः, रराजतुः। ते रेजु:, रराजु: । त्वं रेजिथ, रराजिथ ।
स भेजे, बभ्राजे ।
तौ भ्रेजाते, बभ्राजाते
1
ते भ्रेजिरे, बभ्राजिरे । स ध्रेशे, बभ्राशे ।
तौ शाते, बभ्राशाते ।
ते भ्रेशिरे, बभ्राशिरे ।
स भ्लेशे, बभ्लाशे ।
तौ भ्लेशाते, बभ्लाशाते।
ते भ्लेशिरे, बभ्लाशिरे ।
तौ स्येमतु:, सस्यमतुः । ते स्येमुः, सस्यमुः। त्वं स्येमिथ, सस्यमिथ। तौ स्वेनतुः, सस्वनतुः । ते स्वेनुः, सस्वनुः । त्वं स्वेनिथ, सस्वनिथ ।
भाषार्थ:
वे दोनों गये ।
वे सब गये ।
तू गया।
वे दोनों चमके ।
वे सब चमके ।
तू चमका।
वह चमका ।
वे दोनों चमके ।
वे सब चमके ।
वह चमका ।
वे दोनों चमके ।
वे सब चमके ।
वह चमका ।
वे दोनों चमके । वे सब चमके ।
उन दोनों ने शब्द किया । उन सबने शब्द किया ।
तूने शब्द किया । उन दोनों ने शब्द किया ।
उन सबने शब्द किया । तूने शब्द किया ।
‘फणाम्' इत्यत्र बहुवचननिर्देशात् फणादयो धातवो गृह्यन्ते । ते चेमे-फण गतौ (भ्वा०प०)। राजू दीप्तौ ( भ्वा० उ० ) । टुभ्राजू, टुभ्राशृ,