SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् अर्थ:-फणाम् = फणादीनां सप्तानाम् अङ्गानाम् अकारस्य किति 1 ङिति च लिटि सेटि थलि च प्रत्यये परतो विकल्पेन एकारादेशो भवति, अभ्यासस्य च लोपो भवति । उदाहरणम् संख्या फणादयः शब्दरूपम् (१) फण तौ फेणतुः, पफणतुः । ते फेणुः, फफणुः । त्वं फेणिथ, पफणिथ । ६७४ (२) राज (३) भ्राज (४) भ्राश (५) भ्लाश (६) स्यम (७) स्वन तौ रेजतुः, रराजतुः। ते रेजु:, रराजु: । त्वं रेजिथ, रराजिथ । स भेजे, बभ्राजे । तौ भ्रेजाते, बभ्राजाते 1 ते भ्रेजिरे, बभ्राजिरे । स ध्रेशे, बभ्राशे । तौ शाते, बभ्राशाते । ते भ्रेशिरे, बभ्राशिरे । स भ्लेशे, बभ्लाशे । तौ भ्लेशाते, बभ्लाशाते। ते भ्लेशिरे, बभ्लाशिरे । तौ स्येमतु:, सस्यमतुः । ते स्येमुः, सस्यमुः। त्वं स्येमिथ, सस्यमिथ। तौ स्वेनतुः, सस्वनतुः । ते स्वेनुः, सस्वनुः । त्वं स्वेनिथ, सस्वनिथ । भाषार्थ: वे दोनों गये । वे सब गये । तू गया। वे दोनों चमके । वे सब चमके । तू चमका। वह चमका । वे दोनों चमके । वे सब चमके । वह चमका । वे दोनों चमके । वे सब चमके । वह चमका । वे दोनों चमके । वे सब चमके । उन दोनों ने शब्द किया । उन सबने शब्द किया । तूने शब्द किया । उन दोनों ने शब्द किया । उन सबने शब्द किया । तूने शब्द किया । ‘फणाम्' इत्यत्र बहुवचननिर्देशात् फणादयो धातवो गृह्यन्ते । ते चेमे-फण गतौ (भ्वा०प०)। राजू दीप्तौ ( भ्वा० उ० ) । टुभ्राजू, टुभ्राशृ,
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy