________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
उदा०-तौ अपरेधतुः । उन दोनों ने अपराध (हिंसा) किया । ते अपरेधुः । उन सब ने अपराध किया। त्वम् अपरेधिथ । तूने अपराध किया ।
६७२
सिद्धि - अपरेधतुः । अप + राध् + लिट् । अप+राध्+ल् । अप+राध्+तस् । अप+राध्+अतुस् । अप+राध्- राध्+अतुस् । अप+0- रेध्+अतुस् । अपरेधतुस् । अपरेधतुः ।
यहां अप-उपसर्गपूर्वक 'राध संसिद्धा' (स्वा०प०) धातु से लिट्' प्रत्यय है। 'लिटि धातोरनभ्यासस्य' ( ६ |१| ८ ) से धातु को द्वित्व होता है। इस सूत्र से कित्, लिट् (अतुस्) प्रत्यय परे होने पर हिंसार्थक 'राध्' धातु के आकार को एकारादेश और अभ्यास का लोप होता है ।
विशेषः पाणिनीय धातुपाठ में 'राध' धातु संसिद्धि अर्थ में पठित है, किन्तु “ अनेकार्था हि धातवो भवन्ति” ( महाभाष्यम्) इस आप्तवचन से 'राध' धातु हिंसार्थक भी है। यहां पर 'अत:' की अनुवृत्ति से अकार को ही एकारादेश होता है । 'राध' धातु में अकार नहीं है, अतः विधान- सामर्थ्य से 'राधे' के आकार को ही एकारादेश होता है। ऐसे ही - अपरेधुः (उस्) । अपरेधिथ (थल्) ।
1
एकारादेश - विकल्पः
(४६) वा भ्रमुत्रसाम् । १२४ ।
प०वि० - वा अव्ययपदम्, जृ-भ्रमु-त्रसाम् ६।३। स०-जृश्च भ्रमुश्च त्रस् च ते जृभ्रमुत्रस:, तेषाम्-जृभ्रमुत्रसाम् (इतरेतरयोगद्वन्द्वः) ।
अनु० - अङ्गस्य, क्ङिति, एत्, अभ्यासलोपः, च, अतः, लिटि, थलि, च, सेटि इति चानुवर्तते।
अन्वयः-जृभ्रमुत्रसाम् अङ्गानाम् अत: क्ङिति लिटि सेटि च थलि अभ्यासलोपश्च ।
वा एत्,
अर्थ:- जृभ्रमुत्रसाम् अङ्गानाम् अकारस्य किति ङिति च लिटि सेटि थलि च प्रत्यये परतो विकल्पेन एकारादेशो भवति, अभ्यासस्य च लोपो भवति ।
"
उदा०- (ज़: ) तौ जेरतु:, जजरतुः । ते जेरु:, जजरुः । त्वं जेरिथ, जजरिथ। (भ्रमुः) तौ भ्रेमतुः बभ्रमतुः । ते भ्रमुः बभ्रमुः । त्वं भ्रेमिथ, बभ्रमिथ। (त्रस्) तौ त्रेसतुः, तत्रसतुः । ते त्रेसुः, तत्रसुः । त्वं त्रेसिथ, तत्रसिथ ।