SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् अर्थ :- भी- इत्येतस्याङ्गस्य हलादौ सार्वधातुके किति ङिति च प्रत्यये परतो विकल्पेन इकारादेशो भवति । ६६४ उदा० - तौ बिभितः, बिभीतः । युवां बिभिथः, बिभीथः । आवां बिभिव:, बिभीवः । वयं बिभिम:, बिभीमः । आर्यभाषाः अर्थ- ( भियः) 'भी' इस (अङ्ग्ङ्गस्य) अङ्ग को (हलि ) हलादि ` (सार्वधातुके) सार्वधातुक ( क्ङिति ) कित् और ङित् प्रत्यय परे होने पर ( अन्यतरस्याम्) विकल्प से ( इत्) इकारादेश होता है। उदा० ० - तौ बिभितः, बिभीत: । वे दोनों डरते हैं। युवां बिभिथ:, बिभीथः । तुम दोनों डरते हो । आवां बिभिवः, बिभीवः । हम दोनों डरते हैं। वयं बिभिम:, बिभीमः । हम सब डरते हैं। सिद्धि - बिभितः । भी+लट्। भी+ल्। भी+तस्। भी+शप्+तस्। भी+0+तस् । भी-भी+तस् । भी-भ् इ+तस् । बि-भि+तस् । बिभितस् । बिभितः । यहां 'ञिभी भयें' (जु०प०) धातु से 'वर्तमाने लट्' (३ ।२ ।१२३) से 'लट्' प्रत्यय है । 'जुहोत्यादिभ्यः श्लुः' (२/४/७५) से 'शप्' को श्लु- आदेश और 'श्लौं' (६ 1१1१०) से धातु को द्वित्व होता है। इस सूत्र से भी' अङ्ग को हलादि, सार्वधातुक, ङित् 'तस्' प्रत्यय परे होने पर इकारादेश होता है। 'तस्' प्रत्यय पूर्ववत् ङित् है । विकल्प-पक्ष में इकारादेश नहीं है - बिभीत: । ऐसे ही-बिभिय:' आदि । इकारादेश - विकल्पः अव्ययपदम् । इत् । ( ४१ ) जहातेश्च ॥ ११६ ॥ प०वि० - जहाते : ६ ।१ च अव्ययपदम् । अनु० - अङ्गस्य, क्ङिति सार्वधातुके, हलि, इद् अन्यतरस्याम् " अन्वयः-जहातेरङ्गस्य च हलि सार्वधातुके क्ङिति अन्यतरस्याम् अर्थ:-जहातेरङ्गस्य च हलादौ सार्वधातुके किति ङिति च प्रत्यये परतो विकल्पेन इकारादेशो भवति । उदा० - तौ जिहितः, जिहीतः । युवां जिहिथः, जिहीथः ।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy