________________
६६०
पाणिनीय-अष्टाध्यायी-प्रवचनम्
सूत्र से 'अस्' अङ्ग के अकार का सार्वधातुक, ङित् 'तस्' प्रत्यय परे होने पर लोप होता है। ऐसे ही 'झि' प्रत्यय करने पर - सन्ति ।
लोपादेश:
(३७) श्नाभ्यस्तयोरातः । ११२ । प०वि०-श्ना-अभ्यस्तयो: ६ । २ आत: ६।१।
सo - श्नाश्च अभ्यस्तं च ते श्नाभ्यस्ते, तयो: - श्नाभ्यस्तयो: (इतरेतरयोगद्वन्द्वः) ।
अनु०-अङ्गस्य, क्ङिति, सार्वधातुके लोप इति चानुवर्तते । अन्वयः-श्नाभ्यस्तयोरङ्गयोरातः सार्वधातुके क्ङिति लोप: । अर्थ:-श्ना-इत्येतस्ये,अभ्यस्तानां चाङ्गानाम् आकारस्य सार्वधातुके किति ङिति च प्रत्यये परतो लोपो भवति ।
उदा०- (श्ना: ) ते लुनते । ते लुनताम् । तेऽलुनत । (अभ्यस्तम्) ते मिमते । ते मिमताम्। तेऽमिमत् । ते सञ्जिते । ते सहिताम । ते समजिहत ।
1
आर्यभाषाः अर्थ- (श्नाभ्यस्तयोः) 'श्ना' इसके और अभ्यस्त - संज्ञक (अङ्गानाम्) अङ्गों के (आत:) आकार को (सार्वधातुके) सार्वधातुक ( क्ङिति ) कित और ङित् प्रत्यय परे होने पर (लोप: ) लोपादेश होता है।
उदा०- (श्ना) ते लुनते। वे सब काटते हैं । ते लुनताम् । वे सब काटें । तेलुनत | उन सब ने काटा। (अभ्यस्त ) ते मिमते । वे सब नापते हैं। ते मिमताम् । वे सब नापें । तेऽमिमत् । उन सब ने नापा । ते सज्जिहते। वे सब संगति करते हैं। ते सञ्जिताम् । वह संगति करें । ते समजिहत । उसने संगति की।
सिद्धि - (१) लुनते | लू+लट्। लू+ल्। लू+झ। लू+श्ना+झ। लू+ना+अत । लु+न्+अते । लुनते।
यहां 'लूञ् छेदने' (क्रया० उ० ) धातु से 'वत ने लट्' (३ । २ । १२३) से 'लट्' प्रत्यय है । 'क्र्यादिभ्यः श्ना' (३ । २ । ८१ ) से 'श्ना' विकरण-प्रत्यय है। 'आत्मनेपदष्वनतः ' (७ 1814) से 'झ' के स्थान में 'अत्' आदेश होता है। इस सूत्र से 'श्ना' प्रत्यय के आकार का सार्वधातुक, ङित् 'झ' प्रत्यय परे होने पर लोप होता है । 'सार्वधातुकमपित्' (१।२।४) से 'झ' प्रत्यय ङिद्वत् होता है।
(२) लुनताम् । लू+लोट् । लू+ल्। लू+झ। लू+श्ना+झ। लू+ना+अत। लू+न्+अते । लू+न्+अत् आम्। लुनताम् ।