________________
पाणिनीय-अष्टाध्यायी- प्रवचनम्
६५२
'धि' आदेश होता है। 'अन्येषामपि दृश्यते' (६ | ३ | १३५ ) से छन्दविषय में दीर्घ होता
है-श्रुधी ।
(२) शृणुधि । श्रु+लोट् । श्रु+ल्। श्रु+सिप् । श्रु+श्नु+सि । शृ+नु+हि। शृ+नु+धि | शृ+णु+धि । शृणुधि ।
यहां पूर्वोक्त 'श्रु' धातु से पूर्ववत् 'लोट्' प्रत्यय है। 'श्रुवः शृ चं' (३।१।७४) से 'श्रु' के स्थान में 'श्रृ' आदेश और 'श्नु' विकरण-प्रत्यय होता है। इस सूत्र से ‘'शृणु' अङ्ग से परे 'हि' के स्थान में धि' आदेश होता है। धि-आदेश के विधान- सामर्थ्य से 'उतश्च प्रत्ययादसंयोगपूर्वात्' (६ । ४ । १०६ ) से हि' का लुक् नहीं होता है। 'अन्येषामपि दृश्यते' ( ६ / ३ /१३५ ) से छन्दविषय में दीर्घ है - शृणुधी ।
(३) पूर्धि । पृ+लोट् । पृ+ल् । पृ+सिप् । पृ+शप्+सि । पृ+0+सि । पृ+हि । पृ+धि । पुर्+धि । पूर्+धि । पूर्धि ।
यहां पॄ पालनपूरणयोः' (क्रया०प०) धातु से पूर्ववत् 'लोट्' प्रत्यय है । पूर्ववत् 'शप्' विकरण-प्रत्यय और उसका लुक् होता है। इस सूत्र से 'ट' अङ्ग से परे हि' के स्थान में 'धि' आदेश होता है। 'उदोष्ठ्यपूर्वस्य' (७ 1१1१०२ ) से 'पृ' के ऋकार को उकार आदेश, इसे 'उरण्रपर : ' (१1१1५१) से रपरत्व और 'हलि च' (८1३1७७) से दीर्घ (पूर्) होता है।
(४) कृधि । डुकृञ् करणे' (तना० उ० ) धातु से पूर्ववत् । (५) वृधि । वृञ् आच्छादने' (स्वा० उ० ) धातु से पूर्ववत् । 'धि-आदेश:
(२८) अङितश्च ॥ १०३ ॥
प०वि०-अङितः ६।१ । च अव्ययपदम् ।
स०-ङ इद् यस्य स ङित्, न ङिद् इति अङित्, तस्य-अङितः (बहुव्रीहिगर्भितनञ्तत्पुरुषः ) ।
अनु०-अङ्गस्य, हे:, धिः, छन्दसि इति चानुवर्तते।
अन्वयः-छन्दसि अङ्गाद् अङितो हेश्च धि:
अर्थ:-छन्दसि विषये अङ्गात् परस्य अङितो हि-प्रत्ययस्य स्थाने च धिरादेशो भवति ।
उदा० - सोम रारन्धि (ऋ० १।९१ । १३) । अस्मभ्यं तद्धर्यश्व प्रयन्धि ( ऋ० ३ | ३६ |९) । युयोध्यस्मजुहुराणमेन (ऋ० १ । १८९ । १) ।