________________
पाणिनीय-अष्टाध्यायी- प्रवचनम्
यहां धाम-उपपद पूर्वोक्त छकारादि 'छादि' धातु से 'अन्येभ्योऽपि दृश्यते' (३ । ३ । १७८) से 'क्विप्' प्रत्यय है। इस सूत्र से छकारादि अङ्ग (छाद्) की उपधा को ह्रस्वादेश होता है। वेरपृक्तस्य' (६ /१/६६ ) से 'क्विप्' का सर्वहारी लोप है। 'छे च' (६।१।७२) से तुक्' आगम होता है। ऐसे ही उप-उपसर्ग पूर्वक से - उपच्छत् । लोपादेश:
(२३) गमहनजनखनघसां लोपः क्ङित्यनङि । ६८ । प०वि०-गम-हन-जन - खन-घसाम् ६ । ३ लोप: १ । १ क्ङिति ७ । १ अनङि ७।१ ।
स०-गमश्च हनश्च जनश्च खनश्च घस् च ते गमहनजनखनघस:, तेषाम्-गमहनजनखनघसाम् (इतरेतरयोगद्वन्द्वः) । कश्च ङश्च तौ क्डौ, क्ङावितौ यस्य स क्ङित्, तस्मिन् क्ङिति ( बहुव्रीहि: ) न अङ् इति अनङ्, तस्मिन्-अनङि (नञ्तत्पुरुष: ) ।
६४६
अनु० - अङ्गस्य, अचि, उपधाया इति चानुवर्तते ।
अन्वयः-गमहनजनखनघसाम् अङ्गानाम् उपधाया अनङि अचि क्ङिति लोपः ।
अर्थ:- गमहनजनखनघसाम् अङ्गानाम् उपधाया अवर्जितेऽजादौ किति ङिति च प्रत्यये परतो लोपो भवति ।
उदा० - (गमः ) तौ जग्मतुः । ते जग्मुः । ( हनः ) तौ जघ्नतुः । ते जघ्नुः । (जन: ) स जज्ञे । तौ जज्ञाते । ते जज्ञिरे । (खनः ) तौ चरनतुः । ते चनुः । ( घस् ) तौ जक्षतुः । ते क्षुः ।
आर्यभाषाः अर्थ-(गमहनजनखनघसाम्) गम, हन, जन, खन, घस् इन ( अङ्गानाम् ) अङ्गों की ( उपधायाः) उपधा के स्थान में (अनङि) अङ्ग को छोड़कर (अचि) अजादि ( क्ङिति ) कित् और ङित् प्रत्यय परे होने पर (लोपः) लोपादेश होता है।
उदा०- - (गम) तौ जग्मतुः । वे दोनों गये । ते जग्मुः | वे सब गये। (हन) तौ जघ्नतुः । उन दोनों ने हिंसा / गति की । ते जघ्नुः । उन सब ने हिंसा / गति की । (जन) स जज्ञे। वह उत्पन्न हुआ। तौ जज्ञाते। वे दोनों उत्पन्न हुये । ते जज्ञिरे। वे सब उत्पन्न हुये । (खन) तौ चरन्नतुः । उन दोनों ने खोदा । ते चरनुः । उन सब ने खोदा । (घस्) तौ जक्षतुः । उन दोनों ने खाया। ते जक्षुः । उन सब ने खाया।