SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् (२) स्त्रियम् । स्त्री+अम् । स्त्र् इयङ्+अम् । स्त्र् इय्+अम् । स्त्रियम् । यहां 'स्त्री' शब्द से पूर्ववत् 'अम्' प्रत्यय है। इस सूत्र से स्त्री अङ्ग के इकार को 'अम्' प्रत्यय परे होने पर 'इयङ्' आदेश होता है । ६३० ऐसे ही 'स्त्री' शब्द से 'शस्' प्रत्यय करने पर त्वं स्त्री: पश्य । यहां 'प्रथमयोः पूर्वसवर्ण:' (६।१।९८) से पूर्वसवर्ण - दीर्घ एकादेश होता है। त्वं स्त्रियः पश्य । यहां 'इयङ्' आदेश है। यण्-आदेशः (६) इणो यण् | ८१ | प०वि० - इण: ६ । १ यण् १ ।१ । अनु०-अङ्गस्य, अचि इति चानुवर्तते । अन्वयः - इणोऽङ्गस्य अचि यण् । अर्थ :- इणोऽङ्गस्य अजादौ प्रत्यये परतो यण् आदेशो भवति । उदा०-ते यन्ति। ते यन्तु। ते आयन्। आर्यभाषाः अर्थ - ( इण:) इण् (अङ्ग्ङ्गस्य) अङ्ग को (अचि) अजादि प्रत्यय परे होने पर (यण् ) यण आदेश होता है। उदा० o - ते यन्ति । वे सब जाते हैं। ते यन्तु । वे सब जायें । ते आयन् । वे सब गये। सिद्धि - (१) यन्ति । इण्+लट् । इ+ल् । इ+झि । इ+अन्ति । य्+अन्ति । यन्ति । यहां 'इण् गतौं' (भ्वा०प०) धातु से 'वर्तमाने लट्' (३ ।२ ।१२३) से वर्तमानकाल अर्थ में 'लट्' प्रत्यय है। इस सूत्र से 'इण्' अङ्ग को अजादि 'अन्ति' प्रत्यय परे होने पर 'यण्' आदेश होता है। यह 'अचि श्नुधातुभ्रुवां' (६ । ४ । ७७ ) से प्राप्त 'इयङ्' आदेश का अपवाद है। ऐसे ही लोट् लकार में- यन्तु । यहां 'एरु:' ( ३ | ४ | ८६ ) से 'अन्ति' के इकार को उकार आदेश होता है। लङ् लकार में- आयन् । 'संयोगान्तय लोपः' (८ 1२ 1२३) से संयोगान्त तकार का लोप होता है। 'आडजादीनाम्' (६।४।७२ ) से 'आट्' आगम नहीं है। यण्-आदेशः (७) एरनेकाचोऽसंयोगपूर्वस्य । ८२ । प०वि०-ए: ६।१ अनेकाच: ६ । १ असंयोगपूर्वस्य ६ ।१ । सo-न एक इति अनेक: । अनेकोऽच् यस्मिन् स:-अनेकाच्, तस्य अनेकाच: (नञ्गर्भितबहुव्रीहि: ) । अविद्यमानः संयोगः पूर्वो यस्मात् स:असंयोगपूर्वः, तस्य-असंयोगपूर्वस्य ( बहुव्रीहि: ) ।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy