SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ षष्टाध्यायस्य चतुर्थः पादः ६२३ अन्वय:-छन्दसि लुड्लङ्लुङक्षु माड्योगेऽमाड्योगेऽपि अगस्य बहुलम् अट, आट। अर्थ:-छन्दसि विषये लुङ्लङ्लुङक्षु प्रत्ययेषु परतो माङयोगेऽमाङ्योगेऽपि अङ्गस्य बहुलम् अट्-आटवागमौ भवतः। बहुलवचनाद् अमाङ्योगेऽपि न भवत:, माङ्योगेऽपि च भवत: । उदा०-(अमाड्योगे) जनिष्ठा उग्र: (ऋ० १० (७३।१) । काममूनयी: (ऋ० १ १५३।३) । काममर्दयीत्। (माड्योगे) मा व: क्षेत्रे परबीजान्यवाप्सुः (आप०धर्म० २।६।१३।५)। मा अभित्था: । मा आव: । आर्यभाषा: अर्थ-(छन्दसि) वेदविषय में (लुङ्लट्ठड्क्षु) लुङ्, लङ् और लुङ् प्रत्यय परे होने पर (माङ्योगे) माङ् शब्द के योग में और (अमाङयोगे) माङ् शब्द का योग न होने पर (अपि) भी (अङ्गस्य) अङ्ग को (बहुलम्) प्रायश: (अट्, आट्) अट् और आट् आगम होते हैं। बहुलवचन से अमाङ्योग में भी नहीं होते हैं और माङ्योग में भी हो जाते हैं। . - उदा०-(अमाङ्योग) जनिष्ठा उग्र: (ऋ० १० १७३।१)। काममूनयी: (ऋ० ११५३ ।३)। काममर्दयीत् । (माङ्योग) मा व: क्षेत्रे परबीजान्यवाप्सुः (आप० धर्म २।६।१३।५)। मा अभित्थाः । मा आवः । सिद्धि-(१) जनिष्ठाः । जन्+लुङ्। जन्+ल। जन्+च्लि+ल। जन्+सिच्+थास्। जन्+इट्+स्+थास्। जन्+इ++ठास्। जनिष्ठाः । यहां जनी प्रादुर्भावे' (दि०आ०) धातु से 'लुङ् (३।२।११०) से 'लुङ्' प्रत्यय है। इस सूत्र से लुङ्' प्रत्यय परे होने पर छन्द में अमाङ्योग में भी लुङ्लङ्लुङ्वडुदात्त:' (६।४।७१) से प्राप्त 'अट्' आगम नहीं होता है। आदेशप्रत्यययोः' (८।३।५९) से षत्व और 'ष्टुना ष्टुः' (८।४।४१) से थकार को टवर्ग ठकार होता है। (२) ऊनयी: । ऊन+णिच् । उन्+इ। ऊनि+लुङ् । ऊनि+ल। ऊनि+च्ल्+िल। ऊनि+सिच्+ सिप्। ऊनि+इट्+स्+ईट्+स् । ऊनि+इ+o+ई+स्। उने+ई+रु। ऊनय+ ई+र् । ऊनयी:। यहां ऊन परिहाणे' (चु०प०) धातु से पूर्ववत् 'लुङ्' प्रत्यय है। इस सूत्र से लुङ्' प्रत्यय परे होने पर छन्द में अमाङ्योग में भी 'आडजादीनाम्' (६।४।७२) से प्राप्त 'आट्' आगम नहीं होता है। आर्धधातुकस्येवलादेः' (७।२।३५) से सिच्' को इट्' आगम, 'अस्तिसिचोऽपृक्ते' (७।३।९६) से अपृक्त सिप् (स्) को ईट् आगम और इट ईटि' (७।२।२८) से सिच्’ का लोप होता है। सार्वधातुकार्धधातुकयो:'
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy