________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
यहां 'ईक्ष दर्शने' (भ्वा०आ०) धातु से 'अनद्यतने लङ्' (३ 1 २ 1१११) से 'लङ्' प्रत्यय है। इस सूत्र से 'लङ्' प्रत्यय परे होने पर अजादि अङ्ग (ईक्ष्) को उदात्त 'आट्' आगम होता है। 'आटश्च' ( ६ |१| ८९ ) से वृद्धिरूप एकादेश होता है। ऐसे ही'ईह चेष्टायाम्' (भ्वा०आ०) धातु से - ऐहत । 'उब्ज आर्जवे' (तु०प०) धातु से - औब्जत् । 'उम्भ पूरणें (तु०प०) धातु से - औम्भत् ।
६२०
(३) ऐक्षिष्यत । ईक्ष् + लृङ् । आट्+ईक्ष्+ल्। आ+ईश्+स्य+त। आ+ईक्ष्+इट्+ स्य+त। आ+ईश्+इ+ष्य+त । ऐक्षिष्यत ।
यहां 'ईक्ष दर्शने' (भ्वा०आ०) धातु से लिनिमित्ते लृङ् क्रियातिपत्तौ (३।३।१३९) से 'लृङ्' प्रत्यय है। इस सूत्र से 'लृङ्' प्रत्यय परे होने पर अजादि अङ्ग (ईक्ष्) को उदात्त 'आट्' आगम होता है। 'आटश्च' (६ । १ । ८९) से वृद्धिरूप एकादेश होता है। ऐसे ही'ईह चेष्टायाम्' (भ्वा०आ०) धातु से - ऐहिष्यत । 'उब्ज आर्जवे' (तु०प०) धातु से - औब्जिष्यत् । 'उम्भ पूरणे (तु०प०) धातु से - औम्भिष्यत् ।
आडागमदर्शनम् -
(३) छन्दस्यपि दृश्यते । ७३ ।
प०वि०-छन्दसि ७।१ अपि अव्ययपदम् दृश्यते क्रियापदम् । अनु०-अङ्गस्य, उदात्त:, आट् इति चानुवर्तते । अन्वयः-छन्दस्यपि उदात्त आड् दृश्यते ।
अर्थः-छन्दसि विषयेऽपि उदात्त आडागमो दृश्यते । यतो विहितस्ततोऽन्यत्रापि दृश्यते इत्यभिप्राय: । 'आडजादीनाम्' (६ । ४ । ७२ ) इत्युक्तम्, अनजादीनामपि दृश्यते ।
उदा० - सुरुचो वेन आव: (यजु० १३ | ३ ) | आनक् । आयुनक् ।
आर्यभाषाः अर्थ- (छन्दसि ) वेदविषय में (अपि) भी (उदात्त:) उदात्त (आट्) आट् आगम (दृश्यते) देखा जाता है, अर्थात् यह जिससे विधान किया गया है उससे अन्यत्र भी दिखाई देता है । 'आडजादीनाम्' (६।४।७२ ) से अजादि अङ्गों को उदात्त आट् आगम का विधान किया गया है किन्तु यह छन्द में अनजादि = हलादि अङगों को भी देखा जाता है।
उदा०
० - सुरुचो वेन आव: (यजु० १३ । ३ ) | आव: । उसने वरण किया । आनक् । उसने नष्ट किया। आयुनक्। उसने योग किया।
सिद्धि-(१) आव: । वृ+लुङ् । आट्+वृ+ल्। आ+वृ+च्लि+ल् । आ+वृ+लि+तिप् । आ+वृ+०+ति । आ+वर्+त्। आ+वर्+०। आवः।