________________
૧૬
षष्ठाध्यायस्य चतुर्थः पादः
६१६ आट्-आगम:
(२) आडजादीनाम् ।७२। प०वि०-आट् १।१ अजादीनाम् ६।३। स०-अच् आदिर्येषां तानि अजादीनि, तेषु-अजादिषु (बहुव्रीहिः)। अनु०-अङ्गस्य, लुङ्लङ्लृक्षु, उदात्त इति चानुवर्तते। अन्वय:-लुङ्ललृक्षु अजादीनाम् अङ्गानाम् आट्, उदात्त:।
अर्थ:-लुङ्लङ्लृक्षु प्रत्ययेषु परतोऽजादीनाम् अङ्गानाम् आडागमो भवति, स चोदात्तो भवति।
उदा०-(लुङ्) ऐक्षिष्ट। ऐहिष्ट । औब्जीत्। औम्भीत् । (लङ्) ऐक्षत। ऐहत। औजत्। औम्भत्। (लङ्) ऐक्षिष्यत। ऐहिष्यत । औब्जिष्यत् । औम्भिष्यत्।
आर्यभाषा: अर्थ-(लुङ्लङ्लक्षु) लुङ्, लङ् और लुङ् प्रत्यय परे होने पर (अजादीनाम्) अच् जिनके आदि में है उन (अङ्गस्य) अगों को (आट्) आट् आगम होता है (उदात्त:) और वह उदात्त होता है।
उदा०-(लुङ्) ऐक्षिष्ट। उसने देखा। ऐहिष्ट। उसने चेष्टा (प्रयत्न) की। औब्जीत् । उसने सरलता से व्यवहार किया। औम्भीत् । उसने भरा, पूरण किया। (लङ्) ऐक्षत । उसने देखा। ऐहत । उसने चेष्टा (प्रयत्न) की। औञ्जत् । उसने सरलता से व्यवहार किया। औम्भत् । उसने भरा, पूरण किया। (लुङ्) ऐक्षिष्यत । यदि वह देखता। ऐहिष्यत । यदि वह चेष्टा (प्रयत्न) करता। औजिष्यत् । यदि वह सरलता से व्यवहार करता। औम्भिष्यत् । यदि वह भरता, पूरण करता।
सिद्धि-(१) ऐक्षिष्ट । ईक्ष+लुङ्। आट्+ईक्ष् ल् । आ+ईश्+च्लि+ल। आ+ईक्ष+ सिच्+त। आ+ईश्+स्+त। आ+ईक्ष+इट्+स्+त। आ+ईश्+इ++ट। ऐक्षिष्ट।
यहां 'ईक्ष दर्शने' (भ्वा०प०) धातु सूत्र से 'लुङ् (३।२।११०) से भूतकाल अर्थ में 'लुङ्' प्रत्यय है। इस सूत्र से लुङ्' प्रत्यय परे होने पर अजादि अङ्ग (ईक्ष) को उदात्त 'आट्' आगम होता है। 'आटश्च' (६।१।८९) से वृद्धिरूप एकादेश होता है-आ+ई=ऐ। शेष कार्य पूर्ववत् है।
ऐसे ही ईह चेष्टायाम्' (भ्वा०आ०) धातु से-ऐहिष्ट । 'उब्ज आर्जवे' (तु०प०) धात . गैब्जीत् । उम्भ पूरणे (तु०प०) धातु से-औम्भीत् ।
। ऐक्षत । ईश्+लङ्। आट्+ईश्+ल। आ+ईश्+त। आ+ईक्ष्+शप्+त। त। ऐक्षत।