SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ ५८३ षष्ठाध्यायस्य चतुर्थः पादः सिद्धि-(१) अब्जा: । अप्+जन्+विट् । अप्+जन्+वि। अप्+ज आ+वि। अब्जा+० । अब्जा+सु। अब्जाः । यहां अप्-उपपद जनी प्रादुर्भावे' (दि०आ०) धातु से जनसनखनक्रमगमो विट् (३।२।६७) से 'विट्' प्रत्यय है। इस सूत्र से जन् के अनुनासिक को 'विट्' प्रत्यय परे होने पर आकार आदेश होता है। 'झलां जशोऽन्ते' (८।२।३९) से झल् पकार को जश् बकार आदेश होता है। ऐसे ही-गोजा: आदि। (२) गोषाः । 'षणु दाने (त०3०)। ऐसे ही-नृषाः । (३) कूपखा। खनु अवदारणे' (भ्वा०प०)। ऐसे ही-शतखाः, सहस्रखाः । (४) दधिक्रा: । क्रमु पादविक्षेपे' (भ्वा०प०)। (५) अग्रेगा: । 'गम्लु गतौ (भ्वा०प०)। (६) विजावा। वि+जन्+वनिप् । वि+जन्+वन्। वि+ज आ+वन् । विजावन्+सु। विजावान्+सु। विजावान्+० । विजादा० । विजावा। यहां वि-उपसर्गपूर्वक जनी प्रादुर्भाव (दि०आ०) धातु से 'अन्येभ्योऽपि दृश्यन्ते (३।२।७२) से वनिप्' प्रत्यय है। सर्वनामस्थाने चासम्बुद्धौ' (६।४।८) से नकारान्त अंग की उपधा को दीर्घ, हल्डच्याब्भ्यो दीर्घात्' (६।१।६८) से 'सु' का लोप और 'नलोप: प्रातिपदिकान्तस्य' (८।२।७) से नकार का लोप होता है। ऐसे ही-अग्रेजावा। आकार-आदेश: (६) जनसनखना सञ्झलोः ।४२। प०वि०-जन-सन-खनाम् ६।३ सन्-झलो: ७।२ । स०-जनश्च सनश्च खन् च ते जनसनखनः, तेषाम्-जनसनखनाम् (इतरेतरयोगद्वन्द्व:)। सन् च झल् च तौ सञ्झलौ, तयो:-सञ्झलो: (इतरेतरयोगद्वन्द्व:)। अनु०-अङ्गस्य, क्डिति, आद् इति चानुवर्तते । अन्वय:-जनसनखनाम् अङ्गानाम् आत् सञ्झलो: क्डिति। अर्थ:-जनसनखनाम् अङ्गानाम् आकार आदेशो भवति, झलादौ सनि झलादौ क्डिति च प्रत्यये परत:। उदा०-(जन्) झलादौ किति-जात:, जातवान्, जाति:। (सन्) झलादौ सनि-सिषासति । झलादौ किति-सात:, सातवान्, साति: । (खन्) झलादौ किति-खात:, खातवान्, खातिः ।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy